SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १४ आभियोग्यश्रेणिद्वयनिरूपणम् त्पदेन -"तिष्ठन्ति, निषीदन्ति, त्वग्वर्त्तयन्ति, रमन्ते, ललन्ति, क्रीडन्ति, कीर्तयन्ति, मोहन्ति, पुरापुराणानां सुचीर्णानां सुपरीक्रान्तानां शुभानां कृतानां कल्याणानां कर्मणां कल्याणम्” इति संग्राह्यम् । तत्र तिष्ठन्ति ऊर्धावस्थानेन विद्यन्ते, निषीदन्ति-उपविशन्ति, स्ववर्त्तयन्ति त्वक्परिवर्तनं पार्श्वपरिवर्तनं कुर्वन्ति रमन्ते रतिमाबध्नन्ति, ललन्ति विलसन्ति क्रीडन्ति क्रीडां कुर्वन्ति कीर्तयन्ति वर्णयन्ति, मोहन्ति विषयं सेवन्ते तथा पुरा प्राग्भवे उपार्जितानां पुराणानां चिरन्तनानां सुचीर्णानां सुविधिकृतानां सुपराक्रान्तानां शोभनपराक्रमसम्पादितानाम् अत एव शुभानां शुभफलानां कृतानां कल्याणानां वास्तविककल्याणफलानां कर्मणां दानशीलादीनां कल्याणम् एकान्तसुखावह 'फलवित्तिविसेस' फलवृत्तिविशेष फलविपाकं 'पच्चणुमवमाणा' प्रत्यनुभवन्तः एफैकशोऽनुभवविषयं कुर्वन्तः सन्तो 'विहरंति' विहरन्ति तिष्ठन्ति । _ 'तासु णं' तयोः पूर्वोक्तयोः खलु 'आभिभोगसेढीसु सकस्स देविंदस्स देवरण्णो सोममवरूणवेसमणकाइयाणं' आभियोग्यश्रेण्योः शक्रस्य देवेन्द्रस्य देवराजस्य सोम - निद्रा नहीं लेती हैं, क्योंकि देवों के निदा का अभाव होता है । यहां यावत्पदसे “तिष्ठन्ति निषीदन्ति, त्वग्वत्तेयन्ति, रमन्ते, ललन्ति, क्रोडन्ति, कोत्तेयन्ति मोहन्ति, पुरापुराणानां सुचीर्णानां सुपराक्रान्तानां शुभानां कृतानां कल्याणानां कर्मणां कल्याणम्" इस पाठ का संग्रह हुआ है. इस पाठ के अनुसार वे वानव्यन्तर देव और देवियां उन२ स्थानों में खड़ी भी रहती हैं, बैठी भी रहती हैं, करबटे भी बदलती हैं, बिषय सेवन भी करती हैं, विलास. युक्त चेष्टाएँ भी करती हैं. भिन्न२ प्रकार की क्रीडाएँ भी करती हैं, गाना बजाना नृत्य करना आदि क्रियाएँ भी करती है, देवियां एक दूसरे देवों को और देवियों को वहां रिझाते रहते हैं; इत्यादि रूप से वे वहां पर अपने सुविधिपूर्वक किये गये पूर्वके दानादिरूप शुभ कमों के शुभ फलविशेष भोगा करते हैं । “तासुणं आभिओगसेढोसु सकस्स देविंदस्स देवरण्णो सोमजमवरुणवेसमणकाइयाणं आभिओगाणं देवाणं वह वे भवणा पण्णत्ता'' उन दोनों मही यावत् यथा "तिष्ठन्ति, निषीदन्ति, त्वग् वत्तयन्ति, रमन्ते, ललन्ति, फ्रीडन्ति कीर्तयन्ति, मोहन्ति, पुरापुराणानां सुचीर्णानां, सुपराकान्तानां,शुभाना, कृतानां कल्याणानां कर्मणां कल्याणम्' मा पाइने सह थयेस छ. मा पा भुसते पानव्य तर हेव भने દેવી એ તતતત પ્રદેશમાં ઊભા રહે છે, બેસે છે, પાર્શ્વ પરિવર્તન કરે છે, વિષય સેવન કરે છે, વિલાસ યુક્ત ચેષ્ટાઓ કરે છે, ભિન્ન ભિન્ન પ્રકારની કીડાઓ કરે છે, ગાવું, વગાડવું નૃત્ય કરવું વગેરે વિવિધ ક્રિયાઓ કરતા રહે છે. દેવીઓ બીજા દેને અને દેવે બીજી દેવીઓને રિઝવતા રહે છે. ઈત્યાદિ રૂપમાં તેઓ ત્યાં પોતપોતાની સુવિધાથી પૂર્વકત हना शुभ ना शुभ ३॥ विशेषने ५ ४२।२९ छे. "तासुणं आमिओगसेठीसु सक्कस्स देविंदस्स देवरण्णो सोमजमबरुणवेसमणकाइआणं आमिओगाणं देवाणं बहवे भवणा पण्णत्ता' तेथे। मन्ने मलियाय श्रेणीमामा हेवेन्द्र १२००४ शनी-२ पू ना જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy