SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १३ वैतदयपर्वतस्य पूर्वपश्चि मे गुफाद्वयवर्णनम् :, मन्दरः इत्यत्र समासान्तविधेरनित्यत्वाद्वच्प्रत्ययाभावो बोध्यः ते कीदृशाः ? इति जिज्ञासायामाह - 'महाहिमवंत मलय मंदरम हिंदसारा' महाहिमवन्मलयमन्दर महेन्द्रसारा: महाहिमवान् - हैमवत क्षेत्रस्योत्तरतः सीमाकारी वर्षधरः पर्वतः, मलयः पर्वत विशेषः, मेरुः, महेन्द्रः पर्वतविशेषः, ते इव साराः प्रधानाः इत्यादि 'रायवण्णओ' राजवर्णकःराजवर्णनपरः पदसमूहोऽत्र 'भाणियच्चो' भणितव्यः - वक्तव्यः । अयं च - - औपपातिक सूत्रस्य एकादशसूत्रतो बोध्यः तदर्थश्च तत्रैव मत्कृतपीयूषवर्षिणी टीकातोऽवगन्तव्य इति । अथ विद्याधरश्रेणिद्वय वास्तव्य मनुजानामाकारभावप्रत्यवतारं पृच्छति -- ' विज्जाहरसेटीणं भंते ! मणुयाणं केरिसए आयारभावपडोयारे पण्णत्ते' विद्याधरश्रेण्योः भदन्त मनुजानां मानवानां कीदृशकः कीदृशः आकार भावप्रत्यवतारः - स्वरूपपर्याय प्रादुर्भावः प्रज्ञप्तः कथितः ? इति पृष्टो भगवानाह - 'गोयमा ! ते णं मणुआ बहुसंघयणा' हे गौतम ! ते विद्याधरश्रेणि वास्तव्यः खलु मनुजाः -- मनुष्या बहुसंहननाः- बहूनि वज्रऋषभनाराउत्तर दिशा में सीमाकारी महाहिमवान् पर्वत, एवं मलय पर्वत मेरुपर्वत और महेन्द्र पर्वत के जैसे प्रधान हैं इन राजाओं का और विशेष वर्णन देखना हो तो औपपातिक सूत्र के ११ वे सूत्र की टीका देखनी चाहिये, वहां पर विस्तार के साथ यह वर्णन करने में आया है । अब सूत्रकार विद्याधर श्रेणिद्वय के निवासी जनों के आकार भाव प्रत्यवतार को प्रकट करने के लिये प्रश्नोत्तर के रूप में उसे स्पष्ट करते हैं - " विज्जाहर सेढीणं भंते ! मणुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते' हे भदन्त ! विद्याधर श्रेणिद्वय में रहेनेवाले मनुष्यों का आकार भाव प्रत्यवतार-स्वरूप कैसा कहा गया है ? इसके उत्तर में प्रभु कहते हैं-" गोयमा ! तेणं मणुजा बहुसंघयणा, बहुसंठाणा, बहु उच्चत्त पज्जवा बहु आउपज्जवा जाव सव्व दुक्खाण मंत करेंति" हे गौतम ! विद्याधर श्रेणि द्वय निवासी मनुष्यों का स्वरूप इस प्रकार से कहा गया है - वे वज्र ऋषभ नाराच आदि संहनन वाले होते हैं, समचतुरस्र आदि संस्थान નગરીમાં વિદ્યાધર રાજા રહે છે. આ બધા રાજાએ હૈમવત ક્ષેત્રની ઉત્તર દિશામાં સીમા કારી મહાહિમવાનું પર્યંત તેમજ મલય પતા મેરૂ પત અને મહેન્દ્ર પર્યંતના જેવા પ્રધાન છે. આ રાજાએ વિષે જાણવુ હોય તો ઔપપાતિક સૂત્રના ૧૧ મા સૂત્રની ટીકા જોવી જોઈએ. ત્યાં વિસ્તારપૂર્વક આ વિષે વર્ણન કરવામાં આવ્યુ છે. હવે સૂત્રકાર વિદ્યાધર શ્રેણિયના નિવાસીજનેાના આકારભાવ પ્રત્યવતાર-વિષે સ્પષ્ટતા કરવા માટે પ્રશ્નોત્તર રૂપમાં પાતાનું કથન આ રીતે પ્રકટ કરે છે કે— ५१ "विज्जाहार सेढीण भंते ! मणुयाणं केरिसए आयारभाव पडोयारे पण्णत्ते ?" हे લ'ત ! વિદ્યાધર શ્રેણિદ્રયમાં રહેનારા માણસાના આકાર ભાવપ્રત્યવતાર-સ્વરૂપ-કેવુ' કહેવામાં यावेस छ ? सेना वामां अलु हे छे “गोयमा ! तेणं मणुया बहुसंघयणा बहुसं ठाणा बहुउच्चत्तपज्जवा बहु आउपज्जवा जाव सव्व दुक्खाण मंतं करेंति' हे गौतम! વિદ્યાધર શ્રેણિદ્રય નિવાસી મનુષ્યાનુ' સ્વરૂપ એવુ' કહેવામાં આવેલુ' છે. સમચતુરસ આદિ જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્ર
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy