SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका सू० १३ वैतढयपर्वतस्य पूर्वपश्चिमे गुफाद्वयवर्णनम् दशसूत्रादारभ्य एकोनविंशतितमसूत्रपर्यन्तेभ्यः पञ्चभ्यः सूत्रेभ्य कर्तव्यः, तदर्थश्च तत्रैव मत्कृतसुबोधिनीटीकायां द्रष्टव्य इति । कीदृशै मणिभिस्तृणश्चोपशोभित-इति । निज्ञासायामाह 'तं जहा' तद्यथा 'कित्तिमेहिं चेव अकित्तिमेहिं चेव' कृत्रिमैश्चैव अकृत्रिमैश्चेवेति । तत्र कृत्रिमाः शिल्पिकौशलनिर्मिताः, अकृत्रिमाः स्वाभाविकाः, तैरुभयैः स भूमिभागः उपशोभित इति सम्बन्धः ।। __अत्रोभयोविद्याधर श्रेण्योर्नगर संख्यामाह-'तत्थणं' तत्र-तयो द्वैयोविद्याधर श्रेण्योमध्ये खलु 'दाहिणिल्लाए' दाक्षिणात्यायां-दक्षिणभागवर्तिन्यां 'विज्जाहर सेढीए' विद्याधरश्रेण्यां गगनवल्लभप्रमुखाः--गगनवल्लभः प्रमुख:--प्रधानो येषु ते तथाभूताः पञ्चसत्संख्यकाः विद्याधरनगराऽऽवासाः विद्याधराणां नगरावासा:-राजधान्यः प्रज्ञप्ताः, तद्यथा ओत्तराहायाम्-उत्तरभागवार्त्तन्यां विद्याधरश्रेण्यां 'रहनेउरचकवालपामोक्खा' रथनपुर चक्रवालप्रमुखाः-रथनूपुर चक्रवालाः प्रमुखो येषु तथाभूता 'विज्जाहरणगरावासा पण्णत्ता' विद्याधरनगराबासाः प्रज्ञप्ताः , 'एवामेव' एवमेव प्रदर्शितप्रकारेणैव 'सपुव्वावरेणं' सपूर्वापरेण-पूर्वापरसंख्यासंकलने 'दाहिणिल्लाए' दाक्षिणात्यायां-दक्षिणभागवर्तिन्याम् 'उत्त रिल्लाए' औत्तराह्याम्-उत्तरभागवर्तिन्यां च 'विज्जाहरसेढीए' विद्याधरश्रेण्यां 'एगं दसुत्तरे' दशोत्तरं-दशाधिकम्, एकम्-एकसंख्यकम्, 'विज्जाहरणगरावाससयं' विद्याधरनगरावासशतम्-विद्याधरनगरावाभानां शतं भवति, उभयश्रेणीस्थानां विद्याधराणां दशाधिका एकशतसंख्यका राजधान्यो भवन्तीत्यर्थः , 'भवंतीति मक्खायं' इति एतत आया है ये मणि और तृण वहां पर "कित्तिमेहिं चेव अकित्तिमेहिं चेव'कृत्रिम भी हैं और अकृत्रिम भी हैं शिल्पियों द्वारा अपनो कुशलतासे निर्मित जो मणि और तृण हैं वे कृत्रिम और स्वाभाविक जो मणि और तृण हैं वे अकृत्रिक है। "तत्त्थणं दाहिणिल्लाए बिज्जाहरसेढीए रहने उरचक्कवालपामोवखा सर्टि विज्जाहरणगरावासा पण्णत्ता" दक्षिण विद्याधर श्रेणि में गगनवल्लभ आदि ५० नगर हैं राजधानियां हैं तथा उत्तर विद्याधरश्रेणी में रथनपुर चक्रवाल आदि ६० नगर है-राजधानियां है इस तरह ये सब नगर ११० हैं दोनों કરવામાં આવેલ છે તેવું જ વર્ણન અહી પણ સમજવું જોઈએ. આ વર્ણન રાજ,શ્રીય સત્રના ૧૫ મા સૂત્રથી માંડીને ૧૯ મા સૂત્ર સુધી કરવામાં આવેલ છે. આ મણિ અને તૃણ त्या "कित्तिमेहि चेव अकित्तिमेहिं चेव" त्रिमय छ भने कृत्रिम ५४ छ. शिE५४२। સ્વકૌશલથી મણિ અને તૃણોનું નિર્માણ કરે છે તે કૃત્રિમ અને સ્વાભાવિકરીતે જે મણિ અને तो सनित थाय छे ते कृत्रिम छ. "तत्थण दाहिणिल्लाए विज्जाहरसेढीए रहनेउरचक्क चालपामोक्खा मट्टि विज्जाहर णगरावासा पण्णत्ता" क्षिविद्याधर श्रेणीमा गगनसन વગેરે ૫૦ નગરો છે. રાજધાનીઓ છે. તેમજ ઉત્તરવિદાધર શ્રેણીમાં રથનૂપુર ચકલાલ વગેરે ૬૦ નગર આવેલા છે. રાજધાનીઓ-છે. આમ આ સર્વ નગરો અને શ્રેણીઓમાં જમ્બુદ્વીપપ્રજ્ઞપ્તિસૂત્રા
SR No.006354
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1980
Total Pages992
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy