SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशंप्तिसूत्रे तयाणंतराओ मंडलाओ तयाणंतरं मडलं संकममाणे २ दो जोयणाई अडयालीसं च एगसट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सरिए सव्ववाहिराओ मंडलाओ सब्बभंतरं मंडलं उवसंकमित्ता चारं चरई तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं पंचदसुत्तरे जोयणसए विकंपइत्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवादसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एस णं दोच्चस्स छम्मासस्स पज्जवसाणे । एस णं आइच्चे संवच्छरे । एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ॥सू० १२॥ पढमस्स पाहुडस्स छटुं पाहुडपाहुड समत्तं ॥१-६॥ छायास प्रविशन् सूर्यः द्वितीयं षण्मासम् अयन् प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु द्वे योजने अष्टचत्वारिंशतं च एकषष्टिभागान् योजनस्य एकेन रात्रिन्दिवेन विकम्प्य चारं चरति तदा खलु अष्टादशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यामेकषष्टिभागमहर्ताभ्याम् ऊना, द्वादशमहत्तों दिवसोभवति द्वाभ्यामेकषष्टिभागमहर्ताभ्याम् अधिकः। स प्रविशन् सूर्यः द्वितीये अहोरात्र बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः बाह्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा खलु पञ्चयोजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य द्वाभ्यां रात्रिन्दिवाभ्यां विकम्प्य२ चारं चरति तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति चतुभिरेकषष्टिभागमुहूत्तैः ऊना, द्वादशमुहूर्तो दिवसो भवति चतुभिरेकषष्टिभागमुहूर्तेः अधिकः । एवं खलु एतेन उपायेन प्रविशन् सूर्यः तदनन्तरात् मंडलात तदनन्तरं मण्डलं संक्रामन् २ योजने अष्टचत्वारिंशतं च एकषष्टिभागान योजनस्य एकैकं मण्डलं एकैकेन रात्रिन्दिवेन विकम्पमानः २ सर्वाभ्यन्तरं मण्डलम् उपसं. क्रम्य चार चरति । तावत् यदा खलु सूर्यः सर्वबाह्यात् मण्डलात् सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा स्खलु सर्वबाह्य मण्डलं प्रणिधाय एकेन ज्यशीतेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य चारं चरति तदा स्खलु उत्तमकाष्ठा प्राप्तः अष्टादशमुहूत्तों दिवसो भवति, जघन्यिका द्वादशमुहूर्ता रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । एतत् खल द्वितीयस्य षण्मासस्य पर्यवसानम् । एषः खलु आदित्यः संवत्सरः। एतत् खलु आदित्यस्य संवत्सरस्य पर्यवसानम् ॥१२॥ ॥प्रथमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं समाप्तम् ॥ १-६॥ व्याख्या—'से' सः 'पविसमाणे' प्रविशन् सर्वाभ्यन्तरमन्डलाभिमुखं गच्छन् 'सूरिए' सूर्यः 'दोच्च छम्मासं' द्वितीयं षण्मासम् 'अयमाणे' अयन् प्राप्नुवन् ‘पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'बाहिराणंतरं मंडलं' बाह्यानन्तरं मण्डलं सर्वबाह्यमण्डलादनन्तरमभ्यन्तरं द्वितीयं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरइ' चारं वरति । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'बाहिराणंतरं' बाह्यानन्तरं सर्वबाधमण्डलादनन्तरं यत् अभ्यन्तरं द्वितीय
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy