SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे 'जोयणाई' योजनानि सार्द्धद्विसंख्यकयोजनप्रमाणं क्षेत्रम् ‘एगमेगेणं' एकैकेन 'राइंदिएणं' रात्रिन्दिवेन महोरात्रेण 'विकंपइत्ता' २ विकम्प्य २ 'सरिए चारं चरइ' सूर्यः चारं चरति, 'एगे एवमाहंमु' एके द्वितीया एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति द्वितीया प्रतिपत्तिः २ 'एगे पुण एवमासु' एके पुनरेवमाहुः 'ता' तावत् 'तिभागूणाई' त्रिभागोनानि तृतीयो भाग ऊनो येषु तानि त्रिभागोनानि 'तिण्णि जोयणाई' त्रीणि योजनानि 'एगमेगेणं राइंदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपइत्ता' २, विकम्प्य २ 'सरिए चारं चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके तृतीया एवं पूर्वोक्तरीत्या आहुः कथयन्ति । इति तृतीया प्रतिपत्तिः ३ 'एगे पुण एवमासु' एके केचन चतुर्थाः पुनः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति 'ता' तावत् 'तिण्णि जोयणाई' त्रीणि योजनानि 'अद्धसीतालीसे च' अर्द्धसप्त चत्वारिंशतश्चेति सार्दषट्चत्वारिंशतश्च (४६॥.) 'तेसीतिसयभागे' व्यशीतिशतभागान् ज्यशीत्यधिकशतसंख्यक ( १८३ ) भागान् 'जोयणस्स' योजनस्य [३१] एतावत्परिमितक्षेत्रे 'एगमेगेण राइदिएणं' एकैकेन रात्रिन्दिवेन एकेन एकेन-अहोरात्रेणेत्यर्थः 'विकंपइत्ता' विकम्प्य २ 'सरिए' चारं चरई' सूर्यः चारं चरति, 'एगे एवमाइंसु' एके केचन चतुर्थाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति चतुर्थी प्रतिपत्तिः ४ 'एगे पुण एवमासु' एके केचन पञ्चमाः पुनः एवं वक्ष्यमाणरीत्या आहुः कथयन्ति-'ता' तावत् 'अधुढाई अर्द्धचतुर्थानि सार्द्धत्रीणि (३॥.) 'जोयणाई' योजनानि 'एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपइत्ता २' विकम्प्य २ 'मूरिए' सूर्यः 'चारं चरई' चारं चरति, 'एगे एवमाहंस' एके केचन पञ्चमाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति पश्चमी प्रतिपत्तिः ५ 'एगेपुण एवमाइंसु' एके केचन षष्ठाः पुनः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति 'ता' तावत् 'चउभागृणाई' चतुर्भागोनानि चतुर्थों भाग ऊनो येषु तानि भागत्रयसहितानि 'चत्तारि जोयणाई' चत्वारि योजनानि (३॥.) एगमेगेणं राइदिएणं' एकैकेन रात्रिन्दिवेन 'विकंपइत्ता २' विकम्प्य सूरिए चारं चरई' सूर्यः चारं चरति ‘एगे एवमाहंसु' एके केचन षष्ठाः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति षष्ठी प्रतिपत्तिः ६ 'एगे पुण' एके केचन सप्तमाः पुनः एवं वक्ष्यमाणप्रकारेण आहुः कथयन्ति-ता' तावत् 'चचारि जोयणाई' चत्वारि योजनानि 'अद्धबावण्णे च' अर्द्धद्विपश्चाशतश्च अद्धों द्विपञ्चाशत्तमो भागो यत्र तान् साईकपञ्चाशतश्च 'तेसी तिसयभागे' त्र्यशीतिशतभागान् व्यशीत्यधिकशतसंख्यकभागान् 'लोयणस्स' योजनस्य [४५१॥ एतत्परिमितं क्षेत्रं 'एगमेगेण राईदिएणं' एकैकेन राशि १८३
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy