SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ६२ चन्द्रप्रशतिसूत्रे चारं चरs, एगे एवमाहंसु १। एगे पुण एवमाहंसु ता एगं जोयणसहस्से एंग चउत्तीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ, एगे एमासु २ । एगे पुण एवमाहंसु - ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ, एगे एवमाहंसु ३ । एगे पुण एवमाहंसु-ता अवं दीवं वा समुदं वा ओगाहिता सूरिए चार चरs, एगे एवमाहंसु ४ । एगे पुण एवमाहंसु - ता नो किंचिदी वा समुहं वा ओगाहित्ता सूरिए चारं चरइ एगे एवमाहंसु ५० तत्थ जे ते एवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीस जोयणसयं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु - जया णं सूरिए सव्वन्तरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं एगं जोयणसहस्सं एगं तेत्तीस जोयसयं ओगाहित्ता सूरिए चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । ता जया णं सूरिए सव्ववाहिरं मंडल उवसंकमित्ता चारं चरइ तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ तया णं उत्तमक पत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भव जण दुवालसमुहुत्ते दिवसे भवइ । एवं चोत्तीसं जोयणसयं २ । पणतीसे वि एवं चैव भाणियव्वं ३ । तत्थ णं जे ते एवमाहंसु-ता अवढं दीवं वा समुदं वा ओगाहित्ता सुरिए चारं चरइ ते एवमाहंसु - जया णं सूरिए सव्वमंतरं मंडल उवसंकमित्ता चारं चरइ तथा णं अवइढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एवं सव्वबाहिरे वि, णवरं अवइदं लवणसमुदं तया णं राई दियं तत्र ४ । तत्थण जे ते एवमाहंसु-ता णो किंचि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरई, ते एवमाहंसु - ता जया णं सरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरड़ तया णं णो किंचि जंबुद्दीवं दीवं ओगाहित्ता सूरिए चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, तहेव एवं सव्वबाहिरए मंडले, णवरं णो किंचि लवणसमुद्दे ओगाहित्ता चारं चरइ, राई दियं तहेव, एगे एवमाहं ॥ ५ ॥ वयं पुण एवं वयामो ता जया णं सूरिए सम्बन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबूद्दीवं दीवं असीई जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमक पत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहण्णिया दुवालसमुत्ता राई भवइ । 'ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुद्द
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy