SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे ~ ~~ ~ ~ ~ ~ ६१/ सूर्यान्तरपरिमाणात् पश्चत्रिंशदेकषष्टिभागयुक्तयोजनपञ्चक (५-२०) प्रमाणस्य प्रतिमण्डलं हानेरवसरत्वात् हानिकरणादेतावत्प्रमाणम् 'अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं कृत्वा चारं चरंति' चारं चरतः 'तया णं' तदा खलु 'अट्ठारसमुहत्ता राई भवई' भष्टादशमुहर्ता रात्रिर्भवति किन्तु सा 'दोहिं एगसद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्ताभ्यां 'ऊणा' ऊना हीना भवति । 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूत्र्तो दिवसो भवति किन्तु सः 'दोहिं एगसद्विभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहूर्त्ताभ्याम् 'अहिए' अधिको भवति, अहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वेन रात्रेर्यावत्प्रमाणमूनत्वं भवेत् तावत्प्रमाणेनैव दिवसाधिकत्वस्यावश्यम्भावात् 'ते' तौ द्वौ 'पविसमाणा' प्रविशन्तौ सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन्तौ 'मूरिया' सू: 'दोच्चंसि अहोरत्तसि' द्वितीयेऽहोरात्रे 'बाहिरं' बाह्य सर्वबाह्यभागात्प्राप्तम् 'तच्चं मंडलं' तृतीयं मण्डलं 'उपसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः । 'ता' तावत् 'जया णं' यदा खल 'एते दुवे सूरिया' एतौ द्वौ सूर्यो 'वाहिरं' बाह्यं तच्चं मंडलं' तृतीयं मण्डलम् 'उवसंकमित्ता चारं चरंति' उपसंक्रम्य चारं चरतः 'तया णं' तदा खलु 'एग जोयणसयसहस्सं' एकं योजनशतसहस्र 'छच्च अडयाले जोयणसयाई' षड् अष्टचत्वारिंशयोजनशतानि अष्टचत्वारिंशदधिकषट्शतोत्तरमेकं लक्षं (१००६४८) तथा 'बावणं च एगसट्ठिभागे जोयणस्स' द्विपञ्चाशच्च एकषष्टिभागान् योजनस्य (१००४८ १अण्णमण्णस्स' अन्योन्यस्य 'अंतरं कटु' अन्तरं कृत्वा 'चारं चरंति' चारं चरतः 'तया णं, तदा खलु 'अट्ठारसमुहुत्ता राई भवइ' अष्टदशमुहर्ता रात्रिर्भवति किन्तु सा 'चउहिं एगसद्विभागमुहुत्तेहिं' चतुभिरेकषष्टिभागमुहूर्तेः 'ऊणा' ऊना होना भवति' तथा 'दुवालसमुहत्ते दिवसे भवइ' द्वादशमुहत्ततॊ दिवसो भवति किन्तु सः 'चउहिं एगसद्विभागमुहुत्तेहिं चतुमिरेकषष्टिभागमुहूर्तेः 'अहिए' अधिको भवति । ‘एवं' अनेन प्रकारेण 'खलु' निश्चितम् 'एएण' एतेन पूर्वमनुपदर्शितेन प्रतिमण्डलं पञ्चयोजनपञ्चत्रिंशदेकषष्टिभाग (५-३५ हायनरूपेण उवाण उपायेन विधिना 'पविसमाणा' प्रविशन्तो सर्वाभ्यन्तरमण्डलं प्रति गच्छन्तौ 'एए दुवे सूरिया' एतौ द्वौ सूर्यो 'तयाणंतराओ मंडलाओ' तदनन्तरान्मण्डलात् स्वस्थानरूपात् 'तयाणंतरं मडलं' तदनन्तरं तदनेऽनुपदं वर्तमानं मण्डलं 'संकममाणा २' संक्रामन्तौ २ 'पंच पंच जोयणाई' पञ्च पञ्च योजनानि 'पणतीसे एगसहिभागे जोयणस्स' पश्चत्रिंशदेकषष्टिभागान् योजनस्य 'एगमेगे मंडले' एकैकस्मिन् मण्डले 'अण्णमण्णस्स' ५२
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy