SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०-१-: सू०९ द्वितीयषण्मासे द्वयोः सूर्ययोरान्तर्यम् ५९ छाया-तौ प्रविशन्तौ सूर्या द्वितीयं षण्मासम् अयन्तौ प्रथमे अहोरात्रे बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरनः । तावत् यदा खलु एतौ द्वौ सूर्या बाह्यानन्तरं मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु एकं योजनशतसहस्रं षट् च चतुष्पञ्चाशद योजनशतानि षत्रिंशच्च एकष्टिभागान् योजनस्य अन्योन्यस्य अन्तरं कृत्वा चारं चरतः तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् ऊना, द्वादशमुहृत्तॊ दिवसो भवति द्वाभ्यामेकषष्टिभागमुहूर्ताभ्याम् अधिकः । तौ प्रविशन्तौ सूर्यो द्वितीये अहोरात्रे बाह्यं तृतीयं मण्डलम् उपसंक्रम्य चारं चरतः । तावत् यदा खलु पतौ द्वौ सो बाह्य तृतीयं मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु एकं योजनशतसहस्र षट् न अष्टचत्वारिंशद् योजनशतानि द्विपञ्चाशच्च एकषष्टिभागान् योजनस्य अन्योन्यस्य अन्तर कृत्वा चारं चरतः तदा खलु अष्टादशमुहूर्ता रात्रिर्भवति चतुर्भिरेकषष्टिभागमुहूर्त ऊना, द्वादशमुहूर्तों दिवसो भवति चतुर्भिरेकषष्टिभागमुहूर्तरधिकः। एवं खलु एतेन उपायेन प्रविशन्तौ एतौ द्वौ सूर्यो तदनन्तरात् मण्डलात् तदनन्तरं मण्डलं संक्रा. मन्तौ २ पञ्च एञ्च योजनानि चत्रिंशद एकषष्टिभागान् योजनस्य एकैस्मिन् मण्डही अन्योन्यस्य अन्तरं निर्वर्धयन्तौ निर्वर्धयन्तौ सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चार चरत तावत् यदा खलु एतौ द्वौ सूचौं सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरतः तदा खलु नवनवतिं योजनसहस्राणि षट् ८ चत्वारिंशद् योजनशतानि अन्योन्यस्य अन्तरं कृत्वा चार बरतः तदा खलु उत्तमकाष्ठाप्तः उत्कर्षक: अष्टादशमुहूत्तो दिवसो भवति, जघ. न्यिक द्वादशमुहूत्र्ता रात्रिर्भवति । एतत् खलु द्वितीयं षण्मासम् । एतत् खलु द्वितीयस्य षण्मा पस्य पर्यवसानम् । एष खलु आदित्यः संवत्सरः । एतत् खलु आदित्यसंवत्सरस्य पर्यवसानम् ।।सू० ९॥ ॥प्रथमस्य मामृतस्य चतुर्थं प्राभृतप्राभृतं समाप्तम् ॥१-४॥ व्याख्या-'ते' तो तावेव रतैरवतसम्बधिनौ 'पविसमाणा' प्रविशन्तौ सर्वबाह्याद् मण्डलात् सर्वाभ्यन्तरमण्डलाभिमुखं गच्छन्तौ 'सूरिया' सूर्यो 'दोच्च छम्मासं' द्वितीयं षण्मासम् 'अयगाणा' अयन्तौ प्राप्नुवन्तौ तस्यैः 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'बाहिराणतरं' बाह्यान्तरं सर्वबाह्यमण्डलादभ्यन्तराभिर खं द्वितीयं मण्डलम् 'उवसंकमित्ता' उपसंक्रम्य 'चारं चरि' चारं चरतः । 'ता' तावत् 'ज्या गं' यदा खलु ‘एते दुवे सूरिया' एतौ द्वौ सूर्यो 'बाहिराणंतरं मंडल' बाह्यानन्तरं बा भागतोऽन्तःस्थितं द्वितीयं मण्डलम् ‘उवसंकमित्ता चारं चरंति, उपसंक्रम्य चारं चरतः 'तया ' तदा खलु 'एगं जोयणसयसहस्सं' एक योजन शतसहस्रं 'छच्च चउपपणे जोयणसयाई' षट्चतुष्पञ्चाशयोजनशतानि चतुष्प वाशधिकषटशतोत्तरमेकं लक्षम् 'सव्वीसं च एगसद्विभागे जोयणस्स' षड्वंशतिं चैकपष्टिभ गान योजनस्य (१००६५४ . अत्र सूर्ययोरभ्यन्तरप्रवेशकाले प्रथमषण्मासप्रदर्शितविधिना षष्टयधिकषट्शतोक्रैकलक्षरूपात् (१००६६०) सर्वबाह्यमण्डलस्थित
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy