SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ~ ~~~ ~~ ~ ~ चन्द्रप्राप्तिसूत्रे पञ्चोत्तरमेकं शतम् (१०५)। एषा संख्या-पूर्वगुणिते योजनराशौ पश्चोत्तरनवशत (९१५) रूपे प्रक्षिप्यते तदा जातं विंशत्यधिकदशशत (१०२०) संख्यकम् । एष राशिः सर्वाभ्यन्तरमण्डलगतोक्तपरिमाणे चत्वारिंशदधिकषट्शतोत्तरनवनवतिसहस्रयोजनरूपे (९९६४०) प्रक्षिप्यते ततः समागतं यथोक्तं षष्टयधिकषट्शतोत्तरैकलक्ष (१००६६०) संख्यक सर्वबाह्यमण्डले चारं चरतोईयोः सूर्ययोरन्तरपरिमाणमिति । उपसंहरन्नाह-'एस णं पढमे छम्मासे' एतत् खलु प्रथम षण्मासम् । 'एस णं' एतत् खल 'पढमस्स छम्मासस्स' प्रथमस्य षण्मासस्य 'पज्जवसाणे' पर्यवसानम्-अन्तिममहोरात्रमिति" ॥सूत्रम् ॥ उक्तं चतुर्थप्राभृतप्राभृतस्य सूर्यान्तरविषयं प्रथमं षण्मासम् , अथ तस्यैव तदेव द्वितीय षण्मासं प्रस्तौति-'ते पविसमाणा' इत्यादि । मूलम् - ते पविसमाणा सरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरतसि बाहिराणंतरं मडलं उवसंकमित्ता चारं चरंति । ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एग जोयणसयसहस्सं छच्चउप्पण्णे जोयणसयाइं छत्तीसंच एगसट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तया णं अट्ठारसमुहुत्ता राई भवई दोहिं एगसहिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगसहिभागमुहुत्तेहिं अहिए । ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति । ता जया णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्स छच्च अडयाले जोयणसयाई बावण्णं च एगसहिभागे जोयणस्स अण्णमण्णस्स अंतरं कटु चारं चरंति तया गं अटारसमुहुत्ता राई भवइ चउहि एगसद्विभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहि एगसद्विभागमुहुत्तेहिं अहिए । एवं खलु एएणं उवाएणं पविसमाणा एते दुवे सूरिया तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणां २ पंच पंच-जोयणाई पणतीसे एगसहिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं निव्वुड्ढेमाणा २ सबभंतरं मंडलं उवसंकमित्ता चारं चरंति . ता जया णं एते दुषे सूरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसयाइं अण्णमण्णस्स अंतरं कटु चारं चरंति, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुकालसमुहुत्ता राई भवइ । एस णं दोच्चे छम्मासे । एसणं दोच्चस्स छम्मासस्स पज्जक्साणे । एस णं आइच्चे संवच्छरे । एस णं आइच्चसंवच्छरस्स पज्जवसाणे ॥ सूत्रम् ९॥ पढमस्स पाहुडस्स चउत्थं पाहुडपाहुडं समत्तं ॥१-४॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy