SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ ७१२ चन्द्रप्राप्तिसूत्रे जडियालए य अरुणे अग्गिलकाले महाकाले ॥५॥ सोत्थिय सोवत्थियए, वद्धमाणग तहा पलंबे य । णिच्चालोए णिच्चुज्जोए, सयंपभे चेव ओभासे ॥६॥ सेयंकर खेमंकर, आभंकरपभंकरे य बोद्धव्वे । अरए विरए य तहा, असोगतह वीयसोगे य ॥७॥ विमले वितत विवत्थे, विसाल तह साल सुब्बए चेव । अणियट्टी एगजडी य होय वियडीय बोद्धव्वे ॥८॥ करकरिए रायग्गल, बोद्धव्वे पुप्फभावे केऊय । अट्ठासीइ गहा खलु, नायव्वा आणुपुव्वीए ॥९॥ एतेऽङ्गारकादयोऽष्टाशीतिम्रहाः सर्वेऽपि प्रत्येकं चतुर्णा सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां, तिसृणां पर्षदां, सप्तानामनीकानां, सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकदेवसहस्राणाम् अन्येषां च स्वविमानवास्तव्यानां देवानां देवीनां चाधिपत्यमनुभवन्तीति । सू० ।५। अथ सकलशास्त्रोपसंहारमाह-'इय एस' इत्यादि, मूलम्--इय एस पागडत्था, अभव्वजणहियय दुल्लहाइ णमो । उक्कित्तिया भगवया जोइसरायस्स पण्णत्ती ॥१॥ एस गहिया वि संता, थद्धेगार वियमाणि पडिणीए । अबहुस्सुए ण देया, तव्विवरीए भवे देया ॥२॥ सद्धाधिइउट्ठाणुच्छाह कम्मबलवीरिय पुरिसकारेहिं । जो सिक्खिओ वि संतो, अभायणे परि कहेज्जाहि ॥३॥ सो पवयणकुलगणसंघबाहिरो णाणविणय परिहीणो । अरहंतथेरगणहरमेरं किर होइ वोलीणो ॥४॥ तम्हा धिइउठाणुच्छाह कम्मबलवीरियसिक्खियं नाणं । धारेयव्वं णियमा, णय अविणएसु दायव्वं ॥५॥ वीरवरस्स भगवओ, जरमरणकिलेसदोसरहियस्स । वंदामि विणयपणओ सोक्खुप्पाए सया पाए ॥६॥ सू०६ वीसइमं पाहुडं समत्तं ॥२०॥ चंदपन्नत्ती समत्ता छाया-इति एषा प्रकटार्था, अभव्यजन हृदयदुर्लभा इयम् । उत्कीर्तिता भगवता, ज्यौतिषराजस्य प्रशप्तिः ॥१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy