SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा०२० सू. . अष्टाशीतिग्रहनामानि ७११ आशंकरे ६८, पभंकरे ६९, अरए ७२,, विरए ७१, असोगे, वोय सोगेय ७२, विमले ७३, वियते ७४, विभत्थे ७५, विसा ले ७६, साले ७७, सुब्बए ७८, अणियट्ठी ७९ एगजली ८०. विजडी ८१, करे ८१, करिए ८३, राए ८., अग्गले ८५. पुप्फे ८६, मावे ८७. केऊ ८८ ॥ सू ५॥ छाया--तत्र खलु इमे अष्टाशीतिः महाग्रहाः प्रज्ञप्ताः, तद्यथा “ अङ्गारकः १, विकाल : २, लोहिताङ्कः ३, शनैश्चरः ४, आधुनिकः ५, प्राधुनिकः ६, कर्णः ७, कणकः ८ कणकणकः ९, कणवितानकः १०, कणसन्तानकः ११, सोमः १२, सहितः १३, आश्वासनः १४, कार्योपाः १५ कर्बरकः १६, अजकरकः १७, दुन्दुभकः १८, शङ्खः १९, शङ्खनाभः २०, शववर्णाभः २१, कंसः २२, कंसनाभः २३, कंसवर्णाभः २४, नीलः २५, नीलावभासः २६, रूप्पी :७, रूप्यवभासः २८, भस्म २९, भस्मराशिः ३०, तिलः ३१, तिलपुष्पवर्णकः ३२, दकः ३३, दकवर्णः ३४, हालः ३५ वन्यः ३६, इन्द्राग्निः ३७, धूमकेतुः ३८, हरिः ३९, पिङ्गलकः ४०, वुधः ४१, शुक्रः ४२, बृहस्पतिः ४३, राहु ४४, अगस्तिः ४५, माणवकः, ४६ कामस्पक्षः ४७, धुरकः ४८, प्रमुखः ४९, विकटः ५०, विसंधिकल्पः ५१, प्रकल्पः ५२, जटालकः ५३, अरुणः ५४, अग्निः ५५, काल: ५६, महाकालः ५७, स्वस्तिकः ५८ सौवस्तिकः ५९, वर्षमानकः ६०, प्रलम्बः ६१, नित्यालोकः ६२, नित्योद्योतः ६३, स्वयंप्रभः ६४, अवभासः ६५, श्रेयस्करः ६६, क्षेमङ्करः ६७, आभङ्करः ६८, प्रभङ्करः ६९, अरजाः ७०, विरजा ७१, अशोकः ७२. वोतशोकः ७३, विमलः विवर्तः ७४, विवस्त्रः ७५, विशालः ७६, शालः ७१, सुव्रतः ७८, अनिवृत्तिः ७९, एकजटी ८०, द्विजटी ८१, करः ८२, करिकः ८३, राजः ८१, अर्गलः ८५, पुष्पः ८६, भावः ८७, केतुः ८८, ॥ सूत्र ॥५॥ व्याख्या --- 'तत्थ खलु' इति, 'तत्थ' तत्र चन्द्रसूर्यग्रहगणनक्षत्रतारारूपेषु मध्ये 'इमे' इमे ये पूर्वमष्टाशीतिम्रहाः प्रज्ञप्ताः 'तं जहा' तद्यथा ते इमे 'इंगालए' इत्यादि सुगमम्अष्टाशी िनर्ग्रहाणां नामानि सूत्रतोऽवगन्तव्यानि । एतेषां नाम्नां संग्राहिका नवगाथा सुखप्रतिपत्त्यर्थ मत्र प्रदर्यन्ते "इंकाल-वियालो य, लोहियंके सणिच्छरे चेव । आहुणिए पाहुणिए कणग-सनामावि पंचेव ॥१॥ सोमे सहिए अस्सासणे य कज्जोवए य कब्बरए । अयकर दुंदुभए वि य, संख-सनामावि तिन्नेव ॥२॥ तिन्नेव कंसनामा, नीले रुप्पी य हुति चत्तारि । भास तिल पुप्फवण्णे दगवण्णे कायबंधेय ॥३॥ इंदग्गियुप्फकेऊ, हरि पिंगलए बुधे य सुक्के य । बहस्सइ राहु अगत्थी, माणवगे कामफासे य ॥४॥ धुरए पमुहे वियडे, विसंधिकप्पे तहा पइल्ले य ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy