SearchBrowseAboutContactDonate
Page Preview
Page 722
Loading...
Download File
Download File
Page Text
________________ चान्दतियाक्षिका टोकाप्रा.२० सू.२ राहुवक्तव्यता र मनुष्याः कथयन्ति-राहुणा चंदे वा सूरे का विइयरिए' राहुणा चन्द्रः सूर्यो वा व्यतिचरितःभर मध्यभागेन विभिन्नः विधाकृत इति । 'ता जया णं' इत्यादि, यदा राहुर्देव आगच्छन् वा०४ अन्न स्य वा सूर्यस्य वा लेश्यामावृत्य 'अहे सपविखः सपडि दिसं चिट्ठइ' 'सपक्खि' इति समक्ष पर सह सर्वेषु तथा 'सपडिदिसिं' सप्रतिदिमिति प्रतिदिग्भिः सह सप्रतिदिक् सर्वासु विदिक्षुः सिष्यति लेश्यामावृत्याधस्तिष्ठति तदा मनुष्या, बदन्ति-राहुणा चंदे वा सूरेवा पत्थे' राहुणा चन्द्रो या सूर्यो वा प्रस्तः सर्वात्मना गृहोतः सर्वग्रासं प्रप्तति इति । अत्रास्य वाक्यस्य द्विधा कथनं तत्।। बहूनां मनुष्याणां कथनापेक्षयाऽवगन्तव्यम् । अत्राह-चन्द्रविमानं पञ्चैक षष्टिभाग-(-) न्युज योजनप्रमाणं, राहुविमानं च ग्रहविमानत्वेन अईयोजनप्रमाणं शास्त्रे प्रोक्तं तर्हि कथं चन्द्रविमा नस्य राहुविमानेन सर्वात्मनाऽऽवरणसंभवः ? अत्रोच्यते-राहुविमानस्य महान् बहलस्तमिस्ररश्मिसमूहो वर्त्तते तेन लघियसाऽपि राहुविमानेन महता बहन तमिस्ररश्मिजालेन प्रसरता प्राप्तन सकलमपि चन्द्रमण्डलमावृतं भवति इति न कश्चिद्दोषः ।। साम्प्रतं कतिविधराहुरिति जिज्ञासीयो" गौतमः प्रश्नयति-ता कइविहेण” इत्यादि, 'ता' तावत् 'कइविहेणं' कतिविधः खलु 'राहू पणत्त राहुः प्रज्ञप्तः ? भगवानाह-"दुविहे पण्णत्ते' द्विविधः द्विप्रकारको राहुः प्रज्ञप्तः 'तं जहा' तद्यथा'धुवराहू य पव्वराहू य' ध्रुवराहुश्च पर्वराहुश्च । तत्र यः सदैव चन्द्रविमानस्य चतुरङ्गुलम" संप्राप्तः सन्नधस्तात् संचरति स ध्रुवराहुः, यस्तु पर्वणि पौर्णमास्यां चन्द्रस्योपरागं करोति स पर्व राहुः कथ्यते । 'तत्थ णं' तत्र द्वयोमध्ये, खलु 'जे से धुवराहू' यः स ध्रुवराहुः 'से णं' स खलु 'बहुलपक्खस्स' बहुलपक्षस्य 'पाडिवए' प्रतिपदिः 'पण्णरसइभागेणं' पञ्चदशेन भागेम चाय मण्डलस्य द्वाषष्टिभागात्मकत्वाच्चतुर्भागरूपेण भागं' भागं प्रथमं भागं चतुर्भागरूपं पञ्चदशं भागं प्रतितिधि क्द्रस्य लेश्याम्। 'आवरेमाणे २' आवृण्वन् आवृण्वन् 'चिट्ठई' तिष्ठति 'तं जहा' तद्यथा- 'पढमाए पढमं भागं' प्राथमायां तिथौ प्रतिपद्रूषायां प्रथम पञ्चदशं भाग चतुर्भागरूप मावृणुते, एवम् 'जाव पण्णरसक भार्ग' यावत् पश्चदशं भागम् अत्र धावत्पदेन द्वितीयायो द्वितीयं २, तृतीयायां तृतीयं ३, चतु- चतुर्थे (8, पञ्चम्यां पञ्चमं ५, षष्टयां षष्ठं ६, सप्तम सप्तमम् ७ अष्टम्यामष्टमं ८ नवम्यां नवमं ।९, दशम्यां दशमम् १०, एकादश्यामेकादशं ११; द्वादश्यां द्वादशं १२, त्रयोदश्यां त्रयोदशं १,३, चतुर्दश्यां चतुर्दशम् १४. इत्येवं ग्राह्यम, ततः पञ्चदश्याम्-अमावास्या रूपायां पञ्चदशं भाग चन्द्रमण्डलस्य राहुरावृणुते, ततः 'चरमेन्समायो पञ्चदश्याश्चरमे समये पञ्चदश्या अन्तिमे भागे 'चंदे. रत्ते भवई' चन्द्रो रक्तः सहुकिमानेन उपरक्तः सर्वात्मनाऽऽच्छादितो भवति । 'अक्सेसे समए' अवशेषे कृष्णप्रतिपदात आरभ्य। पञ्चदशीमा समयात्पूर्वपूर्वकाले 'चंदे रत्ते य विरत्ते य भवई' चन्द्रो रक्तश्च विरक्तश्च राहुविमानेम 'मस
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy