SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ "...! चन्द्रप्राप्तिस्त्रे सूर्यो वा पूर्वदिग्भागे प्रकटीभूत, उपलभ्यते पश्चिमभागे अधस्ताच्च राहुरुपलभ्यते, इति १ । एवं 'जया णं', यदा, खलु राहुर्देव आगच्छन्वा ४ चन्द्रसूर्ययोर्लेश्यां दक्षिणभागेन आवृत्य .. उत्तरभागेन व्यतिव्रजति तदा दक्षिणभागे चन्द्रसूर्यो आत्मानमुपदर्शयतः उत्तरभागे च राहूरिति २। 'एएणं अभिलावेणं' एतेन पूर्वोक्तेन, अभिलापेन राहुदेवः पाश्चात्येन चन्द्रसूर्यलेश्यामाहृत्य पूर्वभागेन व्यतिव्रजति ३, उत्तरभागेन आवर्त्य च दक्षिणभागेन व्यतिव्रजति २ इत्यपि सूत्रद्वयं भावनीयम् ४ । अथ विदिशा विषयकं राहुचारमाह-'जया णं' इत्यादि. 'जया णं' यदा खल राहुर्देवः आगच्छन् वा ४ चन्द्रसूर्यलेश्याम् 'दाहिणपुरथिमेणं' दक्षिपौरस्त्येन-आग्नेयकोणेन चन्द्रसूर्यलेश्यामावृत्य 'उत्तरपच्चत्थिमेणं वीईवयइ' उत्तरपाश्चात्येन वायव्यकोणेन व्यति व्रजति तदा खलु 'दाहिमपुरस्थिमेणं' दक्षिणपौरस्त्येन आग्नेयकोणेन चन्द्रः सूर्योवाऽत्मानमुपदर्शयति 'उत्तरषच्चत्थिमेणं राहू' उत्तरपाश्चात्येन वायव्यकोणेन राहुरूपलभ्यते ।१। यदा खल्ल राहुर्देवः 'आगच्छमाणे वा ४' आगच्छन् वा ४ चन्द्र सूर्यलेश्याम् 'दाहिणपच्चस्थि मेणं' दक्षिणपाश्चात्येन नैऋतकोणेन आवृत्य 'उत्तरपुरस्थिमेणं वीईवयइ' उत्तरपौरस्त्येन ईशानकोणेन व्यतिव्रजति तदा खलु 'दाहिणपच्चत्थिमेणं' दक्षिणपाश्चात्येन चन्द्रः सूर्यो वा उपदृश्यते 'उत्तरपुरथिमेणं राहू' उत्तरपौरस्त्येन ईशानकोणेन राहुद्देश्यते ।२। 'एएणं अभिलांवेणं' एतेन अभिलापेन यदा राहुः 'उत्तरपच्चत्थिमेणं' उत्तरपाश्चात्येन वायव्यकोणेन चन्द्रसूर्यलेश्यामावृत्य 'दाहिणपुरस्थिमेणं वीईवयइ' दक्षिणपोरस्त्येन आग्नेयकोणेन चन्द्रः सूर्योवा दृश्यते दक्षिणपौरस्त्येन आग्नेयकोणेन च राहुः ।३। एवं 'उत्तरपुरस्थिमेणं' उत्तर पोरस्त्येन ईशानकोणेन,' चन्द्रसूर्यलेश्यामावृत्य 'दाहिणपच्चस्थिमेणं वीईवयइ' दक्षिणपाश्चात्येन नैऋतकोणेन व्यतिव्रजति तदा उत्तरपौरस्त्येन चन्द्रः सूर्योत्रा दृश्यते दक्षिणपाश्चात्येन च रहुरिति । एवं स्थिती, मनुषलोके मनुष्याः किं वदन्ति ! इति प्रदर्श्यते-'ता जया णं' इत्यादि, 'ता'. तावत् यदा खलु राहुर्देवः आगच्छमाणे वा ४' आगच्छन्वा ४ चन्द्रस्य सूर्यस्य वा . लेश्यामावृत्या. त्यतिब्रजति, राहुः स्थितो, भवतीत्यर्थः तदा मनुष्यलोके मनुष्या वदन्ति 'राहुणा चंदे,सरे वा गहिए' राहुणा चन्द्रः सूर्योवा गृहीत इति । 'जया णं' इत्यादि, यदा खलु राहुर्देवः । मागच्छन्वा ४ चन्द्रस्य सूर्यस्य का लेश्यामावृत्य 'पासेमं वीईवयइ' पार्श्वेन पार्श्वभागेण व्यतिव्रजति - तदा मनुष्या बदन्ति- चंदेणवा सरेपा वा चन्द्रेणवा सूर्येशवा 'राहुस्स कुच्छोभिण्णा' राहोः कुविभिनेति राहोः कुक्षि भिल्ला, चन्द्र सूर्योवा, निर्गत इति । 'ता जया णं' इत्यादि, यद। राहु देव मागच्छन् वा०४ चन्द्रस्य वा लेश्यामावृत्य, 'परजोसकइ' प्रत्यवष्वकते-पश्चादपसर्पति तदा मनुष्या, एवं वदन्ति 'राहुणा चंदे बासरेवावंते' राहुणा चन्द्रोवा सूर्योत्रा वान्तः राहुणा ग्रस्तश्चन्द्रः। सूर्यो वा पुनर्निष्कासित इति । 'ता जयाणं' इत्यादि, यदा राहुर्देव आगच्छन् वा०४ चन्द्रस्य सूर्यस्य वा.लेश्यामावृत्य 'मझ मज्झेणं वीईवयइ' मध्यमध्येन बहुमध्य देशभागेन व्यतित्र जति तदा
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy