SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटोका० प्रा.१९. सू. १ चन्द्रसूर्यग्रहनाणनक्षतारारूपाणां संख्यादिकम् ६५९ तावत् पुष्करवरः खलु द्वीपः कियान् समचक्रवालविष्कम्भेण ? कियान् परिक्षपेण? हावत् षोडश योजनशतसहस्राणि चक्रबालविष्कम्भेण, एका योजन कोटी द्वानवतिश्च शतसहस्राणि, पकोनपञ्चाशश्च सहस्राणि. अष्ट चतुर्नवतानि योजनशतानि परिक्षेपेण आण्यात इति वदेत् । तावत् पुष्करवरे खलु दीपे क्रियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव, तावत् चतुश्चत्वारिंशं चन्द्रशतं प्राभासयन् वा ३, चतुश्चत्वारिंश सूर्यशतमतापयत वा ३, चत्वारि सहस्राणि द्वात्रिंशच्च नक्षत्रानि योगमयुजन् वा ३, द्वादश सहः स्राणि षट् च द्वासप्ततानि महाग्रहशतानि चारमचरन् वा, ३, षण्णवतिः शतसहस्राणि चतुश्चत्वारिंशत् सहस्राणि चत्वारि च शतानि तारागण कोटिकोट्यः शोभामशोभन्त वा ३, । गाथाः- "कोटीद्वानवतिः खलु एकोनपञ्चाशत् भवन्ति सहस्राणि, अष्ट शतानि चतुर्नवतानि च परिरयः पुष्करवरस्य ॥१॥ चतुश्चत्वारिंशं चन्द्रशतं चतुश्चत्वारिंशं च सूर्याणां शतम् । पुष्करवरद्वीपे व चरन्ति एते प्रभासयन्तः ॥२॥ चत्वारि सहस्राणि षट् त्रिंशच्चैव भवन्ति नक्षत्राणि । पट् च शतानि द्वा सप्ततानि, महाग्रहा द्वादशसहस्राणि ॥३॥ षण्णवतिः शतसहस्राणि चतुश्चत्वारिंशद् भवन्ति सहस्राणि । चत्वारि च शतानि खलु तारागण कोटिकोटीनाम् ॥४॥ _____ तावत् पुष्करवरस्य खलु द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरो नाम पर्वतः वलयाकारसंस्थानसंस्थितः, यः खलु पुष्करवरद्वीपं द्विधा विभजन २ तिष्ठति, तद्यथाअभ्यन्तरपुष्कराद्धं च बाह्यपुष्कराद्ध च । तावत् आभ्यन्तरपुष्कराद्ध खलु किं समचक्रवालसंस्थितं विषमचक्रवालसंस्थितम् ? तावत् समचक्रवालसंस्थितं नो विषमचक्रवाल संस्थितम् । एवं विष्कम्भः, परिक्षेपः ज्यौतिषं यावत् ताराः। (तावत् आभ्यन्तरपुष्कराद्धं खलु कियत् चक्रवालविष्कम्भेण ? कियत् परिक्षेपेण आख्यातम् ? इतिवदेत् । तावत् अष्ट योजनशतसहस्राणि चक्रवाविष्कम्भेण, एका योजन कोटी, द्विचत्वारिंशच्च शतसहस्राणि त्रिशच्च सहस्राणि द्वे एकोनपञ्चाशे योजनशते ॥१॥ परिक्षेपेण आख्यात इति वदेत् । तावत् आभ्यन्तर पुष्कराद्धे खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, कियन्तः सूर्या अतापयन् वा ३, ? पृच्छा, द्वासप्ततिश्चन्द्राः प्रभासयन् वा ३, द्वासप्ततिः सूर्या अतापयन् वा ३, द्वे षोडशे नक्षत्रसहस्रे योगमयुजाता वा ३, षडू महाग्रह सहस्राणि, त्रीणि च षट्त्रिंशानि चारमचरन् वा, ३, अष्ट चत्वारिंशत् शतसहस्राणि, द्वात्रिंशच्च सहस्राणि, द्वे च शते तारागणकोटिकोट्यः शोभामशोभन्त वा ३,) तावत् मनुष्यक्षेत्रं खलु कियत् आयामविष्कम्भेण? एवं विष्कम्भः परिरयः, ज्यौतिषं, तारा:-जाव एकशशिपरिवारः तारागण कोटि कोटीनाम् ।।गा०४०॥ (कियत् परिक्षेपेण आख्यातम् ? इति वदेत् , पञ्च चत्वारिंशत् योजनशतसहस्राणि आयामविष्कम्भेण. एका योजन कोटी द्विचत्वारिंशच्च शत सहस्राणि, द्वे च एकोन पञ्चाशे योजन शते ॥१॥ परिक्षेपेण आख्यातम् इति वदेत् । तावत् मनुष्यक्षेत्रे खलु कियन्तश्चन्द्राः प्राभासयन् वा ३, पृच्छा तथैव, तावत् द्वात्रिंशत्कं चन्द्रशतं, प्राभासयन् वा ३, द्वात्रिं. शत्कं सूर्याणां शतमतापयत् वा ३, त्रीणि सहस्राणि, षट् षण्णवतानि नक्षत्रशतानि योगमयुञ्जन् वा ३, एकादश सहस्त्राणि षट् च षोडशानि महाग्रहशतानि चारमचरन् वा ३, अष्टाशीतिः शत सहस्राणि, चत्वारिंशच्च सहस्राणि, सप्त च शतानि तारागण कोटिकोट्यः
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy