SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा. १८ सू.१५ चन्द्रादीनामल्पबहुत्वनिरूपणम् ६५१ अथ चन्द्रादीनामल्पबहुत्वविषयं सूत्रमाह-'ता प्रएसिणं' इत्यादि । मूलम्-ता एएसि णं चंदिमसरियगहगणणक्खततारारूवाणं भते ! कयरे कयरेहितो अप्पा वा बहुया वा तुल्लावा विसेसाहिया वा । ता चंदा य सूराय एसणं दो वि तुल्ला सव्वत्थोवा, णक्खत्ता सखिज्ज गुणा, गहा संखिज्ज गुणा तारा सखिज्ज गुणा, ॥सू० १५॥ ____ अट्ठरसमं पाहुडं समत्तं ॥१८॥ छाया तावत् एतेषां खलु चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां कतमे कतमेभ्यः अल्पा वा बहुका वा तुल्या वा विशेषाधिका वा ? तावत् चन्द्राश्च साश्च पते खलु द्वयेऽपि तुल्याः सर्वस्तोकाः, नक्षत्राणि संख्येय गुणानि, ग्रहाः संख्येयगुणाः, ताराः संख्येय गुणा ॥ स्० ॥१५॥ अष्टादशं प्राभृतं समाप्तम् ॥१८॥ व्याख्या-चन्द्रादीनामल्पबहुत्वविषयः प्रश्नः । भगवानाह-'चंदाय सूराय' इत्यादि, चन्द्राश्च सूर्याश्च, एते उभयेऽपि परस्परं तुल्याः सर्वस्तोकाः, सर्वस्तोकत्वेन तुल्याः । नक्षत्राणि संख्येयगुणानि चन्द्र सूर्येभ्योऽधिकानि, ग्रहाः नक्षत्रेभ्यः संख्येयगुणा अधिकाः, ताराः संख्येयगुणा आहेभ्योऽधिका इति ॥१५॥ ॥ इति श्री जैनाचार्य जैनधर्मदिवाकर पूज्य श्री घासीलालबतिविरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्ति प्रकाशिकाख्यायां व्याख्याया मष्टादशं प्राभृतं समाप्तम् ॥ १८ ॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy