SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ ॥ एकोनविंशतितमं प्राभृतम् ।। व्याख्यातमष्टादशं प्राभृतम् , तत्र चन्द्रसूर्यादीनामुच्चत्वप्रतिपादनपूर्वकं तेषां परस्परमणुत्वतुल्यत्व-विमानसंस्थानतत्प्रमाण-विमानवाहक देव-शीघ्रगतिमन्दगति-तदृद्धि-तारान्तराममहिषी-स्थिति-तदल्प बहुत्वानि प्ररूपितानि । अथैकोनविंशतितमं प्राभृतं व्याख्यायते, अत्रायमर्थाधिकारः-पूर्व द्वारगाथायामुक्तम्-"सूरिया कइ आहिए" सूर्याः कति आख्याता इत्यत्र जम्बूद्वीपधातकी खण्डादौ चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां संख्यां प्रतिपादयन्निदमादिमं सूत्रमाह-'ता कइणं चंदिमसूरिया' इत्यादि । _मूलम् - ता कइणं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोवेंति तवेंति पभासेंति आहिएति वएज्जा, तत्थ खलु इमाओ दुवालसपडिवत्तीओ पण्णत्ताओतत्थेगे एवमाहंसु-ता एगे चंदे एगे सूरे सव्व लोयंसि ओभासेइ १ उज्जोवेइ २ तवेइ ३, पभासेइ ४, एगे एवमाहंसु १ । एगे पुण एवमाहंसु-ता तिण्णि चंदा तिण्णि सरा सव्वलोयंसि ओभासेंति ४, एगे एवमाइंसु २ । एगे पुण एवमाहंसु-ता आउढेि चंदा आउटिं सूरा सव्वलोयंसि ओभासेंति ४, एगे एव माहंसु ३ । एवं एएणं अभिलावेणं जहा तइए पाहुडे दीव समुदाणं दुवालस पडिवत्तीओ ताओ चेव इहंपि चंदिमसूरियाणं णेयव्वा जाव बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासेंति ४, सत्तचंदा सत्त सूरा ४। दसचंदा दससूरा ५। बारसचंदा वारससूरा ६। बायालीसं चंदा बायालीसं सूरा ७१ बावत्तरिं चंदा बावत्तरिं सूरा । बायालोस चंदसयं बायालीस सूरसय ९। बावत्तरं चंदसय बावत्तरं सूरसय १० बायालीस चंदसहस्सं बायालीसं सूरसहस्सं ११॥ एगे पुण एवमासु बावत्तरं चंदसहस्सं बावत्तरं सूरसहस्स सम्वलोयसि ओभासेंति उज्जोवेति तवेंति पभासेंति, एगे एवमाहंसु १२) .. वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवें दीवे जाव परिक्खेवेणं पण्णत्ते ता जंबुद्दीवे दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा, जहा जीवाभिगमे जाव ताराओ, दो सूरिया तर्विसु वा तति वा तविस्संतिवा । छप्पण्णं णक्खत्ता जोयं जोईसु वा जोएंति वा जोइस्सतिवा। छावसरिं गहसयं चारं चरिंसु वा चरेइ चरिस्सइवा । पगं सयसहस्सं, तेत्तीस सहस्सा, णव सया पण्णासा तारागण कोडीकोडीणं सोभं सोभेति वा सोभिस्सति वा। गाहाओ-“दो चंदा दो सूर। णक्खत्ता खलु हवति छप्पण्णा । बावत्तरं गहसय जंबुद्दीवे वियारीण, ॥१॥ एगं च सयसहस्सं, तेत्तीसं खल भवे सहस्साइं । णव य सया पण्णासा, तारागणा कोडिकोडीण ॥२॥ ता जंबुद्दीवेणं दीवे लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ता णं चिट्ठइ । ता लवणेणं भंते समुद्दे किं समचक्वालसंठाणसंठिए विसमचक्कवालसंठाणसंठिए ? ता लवणेणं समुद्दे समचक्कवालसंठाणसंठिए नो विसमचक्क
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy