SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे 'पडिचरंति' प्रतिचरतः परिभ्रमतः । गौतमः पृच्छति-'तत्थ णं' तत्र एवंविधव्यवस्थायां 'को हेऊ' को हेतुः किं कारणम् ! 'त्तिवएज्जा' इति वदेत् इति भगवन् ! कथयतु । भगवानाह-'ता' तावत् श्रूयताम् 'अयण्णं' अयं खलु 'जंबूद्दीवे दीवे' जम्बूद्वीपो द्वीपः 'जाव परिक्खेवेणं पण्णत्ते' यावत् परिक्षेपेण प्रज्ञतः जम्बूद्वीपपरिमाणं पूर्व प्रतिपादितं ततो विज्ञेयम् । 'तत्थ णं' तत्र खलु 'अयं' प्रत्यक्षं दृश्यमानः 'भारहे चेव' भारतश्चैव भरतक्षेत्रप्रकाशकत्वाद् भारतः 'मूरिए' सूर्यः 'जंबुद्दीवस्स दीपस्स' जम्बूद्वीपस्य द्वीपस्य 'पाईणपडीणाययाए' प्राचीप्रतीच्यायतया पूर्वदिशातः पश्चिमदिशापर्यन्तं या दीर्घा तया तथा-'उदीणदाहिणाययाए' उदोचीदक्षिणायतया उत्तरदिशातो दक्षिणदिशापर्यन्तं या दीर्घा तया 'जीवाए' जीवया जीवासा दृश्याज्जीवा प्रत्यश्चा, तया उ.+द. ते द्वे अपि जीवे अधिकृत्येत्यर्थः 'मंडलं' मण्डलं यस्मिन् प. यस्मिन् मण्डले सूर्यः परिभ्रमति तत्तन्मण्डलं 'चउवीसएण सएणं' चतुर्विशतिकेन चतुर्विशत्यधिकेन शतेन (१२४) 'छेत्ता' छित्वा विभज्य तस्य तस्य मण्डलस्य. चतुर्विशत्यधिकशतसंख्यकान् भागान् परिकल्प्य, तेषां चतुर्दिक्त्वात् चतुर्भिर्भागो हर्त्तव्यः, तेनागताः प्रतिदिक् एकैकमण्डलस्य एकत्रिंशद् एकत्रिंशद्भागाः, ततस्तेषु 'दाहिणपुरथिमिल्लंसि' दक्षिणपौरस्त्ये दक्षिणपूर्वदिक् स्थिते आग्नेय्यां दिशि वर्तमाने 'चउब्भागमंडलंसि' चतुर्भागमण्डले चतुर्भागीकृते मण्डले मण्डलस्य चतुर्भागे तस्य तस्य चतुर्विशत्यधिकशतसंख्यकत्वेन परिकल्पितस्य मण्ड लस्य चतुर्थे भागे एकत्रिंशत्संख्यकरूपे इत्यर्थः सूर्यसंवत्सरसम्बन्धिनि द्वितीये षण्मासे 'वाणउई' द्विनवतिं द्वयधिकनवतिसंख्यकानि मण्डलानि चतुर्भागरूपाणि 'सूरियमयाई, सूर्यमतानि सूर्येण भारतसूर्येण पूर्व मतानि अतएव 'जाइ' यानि 'अप्पणा चेव आत्मनैव स्वयं 'चिण्णाई' चीर्णानि पूर्व सर्वाभ्यन्तरमण्डलाद्वहिनिष्क्रमणसमये आसेवितानि तानि 'सूरिए' सूर्यः 'पडिचरई' प्रतिचरति तेषु परिभ्रमतीत्यर्थः । तानि न परिपूर्णचतुर्भागमात्राणि किन्तु स्व स्वमण्डलगतचतुर्विशत्यधिकशतसम्बध्यष्टा दशाष्टादशभागप्रमितानि । ते चाष्टादशाष्टादशभागा न सर्वेष्वपि मण्डलेषु भवन्ति, प्रतिनियतदेशे एष भवन्ति, किन्तु कापि मण्डले कुत्रापि, केवल दक्षिणपौरस्त्यस्य चतुर्भागमध्ये भवन्ति तत आह-दाहिणपुरथिमिल्लसि' इति । तथा स एव भारतः सूर्यः तस्यैव द्वितीयषण्मासस्य मध्ये 'उत्तरपच्चत्थिमिल्लंसि' उत्तरपाश्चात्ये वायव्यकोणे 'चउभागमंडलंसि' चतुर्भागमण्डले मण्डलस्य चतुर्भागे 'एक्काणउई' एकनवति एकनवतिसंख्यकानि मण्डलानि पूर्ववत् स्वस्वमण्डलगतचतुर्विशत्यधिकशतसम्बन्ध्यष्टादशाष्टदशभागप्रमितानि 'सूरियमयाई' सूर्यमतानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy