SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रशतिसूत्रे व्याघातः–पर्वतादिस्खलनं तेन निर्वृत्तं व्यावातिममुच्यते । व्याघातरहितं यत् स्वभाविकं तदन्तरं निर्व्याधातिमं प्रोच्यते । अत्र जघन्येन यत् षट् षट्यधिके द्वे योजनशते अन्तरं प्रोक्तं तत् निषधकूटादिकमपेक्ष्य वेदितव्यम् । तथाहि - निषधपर्वतः स्वभावतोऽपि चत्वारि योजन शतानि उच्चत्वेन वर्त्तते तस्य चोपरि पञ्चशतयोजनोच्चानि कूटानि सन्ति, तानि च मूले पञ्च योजनशतानि आयामविष्कम्भाभ्याम् मध्ये पश्च सप्तत्यधिकानि त्रीणि योजनशतानि, उपरि च सार्द्धे द्वे योजनशते, तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाविध जगत्स्वा भाव्याद् अष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा तत्र ताराविमानानि परिभ्रमन्ति, ततो जघन्येन व्याधातिममन्तरं ( २५० =८=८ + २६६ ) षट्षष्ट्यधिके द्वे योजनशते भवतः । उत्कर्षेण द्विचत्वारिंशदधिकद्विशतोत्तराणि द्वादशयोजन सहस्राणि (१२२४२) यद् व्याघातिममन्तरं प्रोक्तं तद् मेरुमपेक्ष्य ज्ञातव्यम्, तथाहि - मेरौ दश योजन सहस्राणि (१००००), मेरोश्चोभयतोऽबाधया एकादशैकादश योजनशतानि एक विंशत्येकविंशत्यधिकानि (२२४२), इत्येवं सर्व संकलनया जायन्ते द्वादश योजनसहस्राणि द्वे च शते द्विचत्वारिंशदधिके (१२२४२) इत्येव - मुत्कृष्टतो व्याधातिममन्तर मायातीति । निर्व्याघातिममन्तरं तु सूत्रे स्पष्टं प्रोक्तमेवेति ।। सू० १२ ॥ अथ चन्द्रसूर्याणामग्रमहिषीविषयं सूत्रमाह- 'ता चंदस्सणं' इत्यादि, ६४६ मूलम् - ता चंदरस णं भंते जोइसिंदस्स जोइसरण्णो कइअग्गमहिसीओ पण्णत्ताओ ? ता. चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं जहा - चंदप्पभा १, दोसिणाभा २, अच्चि माली ३, पकरा ४ | तत्थ णं एगमेगाए देवीए चत्तारि चत्तारि देवी साहस्सीओ परिवारो पण्णत्तो । पभू णं ताओ एगमेग देवी अण्णाई चत्तारि २ देवी सहस्साई परिवारं विउब्वितए । एवामेव सपुव्यावरेणं सोलस देवी सहस्साई, सेत्तं तुडिए । ता पभूणं चंदे जोइ सिंदे जोइसराया चंदवर्डिसंए विमाणे सभाए मुहम्माए तुडिएणं सद्धिं दिव्वाई भोगभोगाई भुंजमाणे विहरितए ? णो इणट्टे संमट्टे । ता कहं तेणो पभू चंदे जोइसिंदे जोइ सराया चंदवर्डिस विमाणे सभाए सुहम्माए तुडिएणं सद्धिं दिव्वाई भोग भोगाईं भुंजमाणं विहरित्तए ? ता चंदस्स णं जोइ सिंदस्स जोइसरण्णो चंदवडिंसर विमाणे सभाए सुम्मा मानव सुचेइय खंभेसु वयरामएस गोल बट्टसमुग्गएसु बहबजिण सकहा संणिकित्ता चिति, ताओ णं चंदस्स जोइसिंदस्स जोइसरण्णो, अण्णेसिं च बहूणं जोइसियाणं देवाय देवीण य अच्चणिज्जाओ बंदणिज्जाओ पूयणिज्जाओ सक्कार णिज्जाओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ, एवं खलु णो पभू चंदे जोइसिंदे जोइसराया चंदवडिस विमाणे सभाए सुम्माए तुडिएण सद्धिं दिव्वाइं भोग भोगाई माणे विहरित्तए । पभ्रूणं चंदे जोइसिंदे जोइसराया चंदवडिसए विमाणे सभाए
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy