SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका० प्रा. १८ सू.१३ चन्द्रसूर्याणामग्रमहिष्य कथनम् ६४७ मुहम्माए चंदसि सीहासणंसि चउहि सामाणियसाहस्सोहि, चउहि अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहि, सत्तहि अणीयाहिं सत्तहिं अणिगहिवइहि सोल सहिं आयरक्खदेवसाहस्सीहि, अण्णेहि य बहूहि जोइसिहिं देवेहिं देवीहि य सद्धि संपरिबुडे महयाहयणगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारणिढिए, णोचेव णं मेहु णवत्तियाए । ता सूरस्स णं जोइसिंदस्स जोइसरण्णो कइ अग्गमहिसीओ पण्णत्ताओ। ता चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं जहा-सूरप्पभा १, आतवा २, अच्चिमाला ३, पभंकरा ४, सेसं जहा चंदस्स, णवरं सूरवडिसए विमाणे जाव णो चेव णं मेहुणवत्तियाए ॥सू०१३॥ छाया तावत् चन्द्रस्य खलु भदन्त ? ज्योतिषेन्द्रस्य जोतिषराजस्य कति अग्र महिष्यः प्राप्ताः १ तावत् चतस्रः अग्रमहिष्यः प्राप्ताः । तयथा-चन्द्रप्रभा १, ज्योत्स्नाभा अचिर्मालिः ३ प्रभंकरा ४ तत्र खलु एकैकस्या देव्याः चतस्रश्चतस्रो देवी साहस्त्यः परिवारः प्रक्षप्तः । प्रभवः खलु ताः एकैका देवी अन्यानि चत्वारि चत्वारि देवी सहस्राणि परिवार विकुर्वि तुम् । ! एवमेव सपूर्वापरेण षोडश देवी सहस्राणि, तदेतत् त्रुटिकम् । तावत् प्रभुः खलु भदन्त । चन्द्र जौतिपेन्द्रः ज्यौतिषराजः:-चन्द्रावतंसके विमाणे सभायां सुधर्मायां त्रुटिकेन साद्धदिव्यान् भोगभोगान् भुजानो विहर्तुम् ? नायमर्थः समर्थः । तावत् कथं भदन्त ! स नो प्रभुः जोतिषेन्द्रो ज्यौतिषराजः चन्द्रावतसके विमाने सभायां सुधर्मायां त्रुटिकेन साद्ध दिव्यान् भोगभोगान् भुजानो विहतम् १ तावत् चन्द्रस्य खलु ज्यौतिपेन्द्रस्य जोतिषराजस्य चन्द्रावतंसके विमाने सभायां सुधर्मायां माणवकेषु चैत्यस्तम्भेषु वज्रमयेषु गोलवृत्तसमुद्केषु बहूनि जिनसक्थीनि (जिनास्थिनि) संनिक्षिप्तानि तिष्ठन्ति, तानि खल चन्द्रस्य जोतिषेन्द्रस्य ज्यौतिषराजस्य, अन्येषां च बहनां ज्योतिषिकाणां देवानां-च देवीनां च अर्चनीयानि वन्दनोयानि सत्करणीयानि सम्माननीयानि कल्याणानि माङ्गल्यानि दैवतानि चैत्यानि पर्युपासनीयानि, एवं खलु नो प्रभुश्चन्द्रः ज्यौतिषेन्द्रः ज्यौतिपराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां त्रुटिकेन सार्द्ध दिव्यान् भोगभोगान् भुजानो विहत्तुम् ।। प्रभुः खलु चन्द्रः ज्योतिषेन्द्रः ज्योतिषराजः चन्द्रावतंसके विमाने सभायां सुधर्मायां चान्द्रे सिंहासने चतसृभि सामानिकसाहस्रीभिः चतसृभिः अग्रमहिषीभिः सपरिवाराभिः, तिसृभिः पर्षद्भि, सप्तभि अनिकैः, सप्तभिः, अनीकाधिपतिभिः. षोडशिकाभि आत्मरक्षक देवसाहस्रोभिः, अन्यैश्च बहुभिः ज्योतिषिकैः देवैः देवीभिश्च सार्द्ध संपरिवृतः महताऽहत नाट्यगीतबादित्र तन्त्रो तलतालत्रुटितघनमृदङ्गपटुप्रवादितरवेण दिन्यान् भोगभोगान् भुजानो विहर्तुम् केवलं परीचारणऋद्धया, नो चैव मैथुनवृत्त्या । तावत् सूर्यस्य खलु भदन्त ! ज्यौतिषेन्द्रस्य ज्यौतिषराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः १ तावत् चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-सूर्यप्रभा १, आतपा २, अचिर्मालिः ३, प्रभङ्करा ४, शेष यथा चन्द्रस्य. नवरं सूर्यावतंसके विमाने यावत् नो चैव खलु मैथुन वृत्त्या सण३॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy