SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ शशिप्रकाशिकाटीका० प्रा० १८ . ८ विमानपरिमाणनिरूपणम् ६४१ स्पर्श स्पर्शे सुखोत्पादकम् 'सस्सिरीयरूवे' सश्रीकरूपम् - सश्रीकाणि शोभायुक्तानि रूपाणि नर युग्मादीनि यत्र तत् तथा 'पासाईए प्रासादिकं मनः प्रसन्नता जनकम्, अत एव 'दंसणिज्जे' दर्शनीयं द्रष्टुं योग्यम् तद्दर्शने तृप्त्यसंभवात्, 'अभिरू वे' अभिरूपम्-सुन्दरम् 'पडिरूवे' प्रतिरूपम् - प्रतिविशिष्टम् - असाधारणं रूपं यस्य तत्तथा । एतादृशं चन्द्रविमानं वर्त्तते इति । एवं सूरियविमाणं पि' एवम् एतादृशमेव चन्द्रविमानसदृशमेव सूर्यविमानमपि विज्ञेयम् । एवमेव 'गहविमाणे' णक्खत्तविमाणे ताराविमाणे' ग्रह विमानमपि नक्षत्रविमानम तारा विमानमपि ज्ञातव्यमिति । सू० ७ ॥ अथ विमानपरिमाणमाह- मूलम् - - चंद विमाणेण भंते केवइयं आयामविक्खंभेणं ? केवइयं परिक्खेवेणं केवइयं बाहल्लेणं पण्णत्ते ? ता छप्पण्णं एगद्विभागे जोयणस्स आयामविक्खंभेणं, तं तिगुणं सविसेसं परिरयेणं, अट्ठावीस एगट्ठि भागे जोयणस्स बाहल्लेणं पण्णत्ते । ता सूरिय विमाण केवई आयामविक्खंभेणं पुच्छा ? ता अडयालीस एगद्विभागे जोयणस्स आयामविक्खंभेणं, तं तिगुणं सविसेसं परिरणं, चउव्वीस एगद्विभागे जोयणस्स बाहल्लेणं पण्णत्ते । ता गहविमाणेणं केवइयं पुच्छा ता अद्ध जोयणं आयामविक्खंभेणं तंत गुणं सविसेसं परिरणं, कोसं बाहल्लेणं पण्णत्ते । ता णक्खत्तविमाणे णं केवइयं पुच्छा ? ता को आयाम विक्खंभेणं, तं तिगुणं सविसेसं परिरएणं, अद्धकोसं बाहल्लेणं पण्णत्ते । तारा विमाणं केवइयं पुच्छा । ता अद्धको आयामविक्खंभेणं, तं तिगुणं सविसेस परिरणं पंच धणुसयाई बाहल्लेणं पण्णत्ते || सू० ८ || छाया - तावत् चन्द्रविमानं खलु भदन्त ! कियत्कं व्यायामविष्कम्भेण ? कियत्कं परिक्षेपेण, ? कियत्कं बाहल्येन प्रज्ञप्तम् ? तावत् षट्पञ्चाशतमे कषष्टिभागान् योजनस्य आयामविष्कम्भेण तत् त्रिगुणं सविशेषं परिरयेण अष्टाविंशति मेकषष्टिभागान् योजनस्य बाहल्येन प्रशप्तम् । तावत् सूर्यविमानं खलु कियत्कमायामविष्कम्भेण, पृच्छा तावत् अष्टवारिंशतमेक षष्टिभागान् योजनस्य आयामविष्कम्भेण तत् त्रिगुण सविशेष परिरयेण मतुर्विंशतिमे कषष्टिभागान् योजनस्य बाहल्येन प्रज्ञप्तम् । तावत् ग्रहविमानं खलु कियत्कं पृच्छा, तावत् अर्द्ध योजनमायमविष्कम्भेण तत् त्रिगुणं सविशेषं परिरयेण क्रोश बाहल्येन प्रशप्तम् । तावत् नक्षत्र विमानं खलु कियत्कं पृच्छा, तारत् अर्द्धक्रोश बाहल्येन प्रशप्तम् । तावत् ताराविमानं खलु कियत्कं पृच्छा, तावत् अर्द्धक्रोशम् आयामविष्कम्भेण तत् - त्रिगुणं सविशेषं परिरयेण, पञ्च धनुः शतानि बादल्येन प्रज्ञप्तम् ॥सू०८॥ व्याख्या -- अत्र चन्द्रादिविमानानां परिमाणविषये गौतमस्य विमानं कियत्परिमितम् - आयामविष्कम्भेण, परिचिना, बाहुल्येनेति प्रश्नसूत्रं सुगमम् । भगवा 请 प्रश्नः -- तत् चन्द्र ८१
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy