SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे नाह -'ता' तावत् 'छप्पण्णं एगट्ठिभागे जोयणस्स' इति एकस्य योजनस्य षट् पञ्चाशद् एकषष्टिभागपरिमितमायामविष्कम्भाभ्यां चन्द्रविमानम् । 'तं तिगुणं सविसेसं परिरयेणं' परिधिना चन्द्रविमानमायामविष्कम्भपरिमाणात् त्रिगुणं किञ्चिदधिकं विज्ञेयम् । 'अट्ठावीसं एगद्विभागे जोयणस्स बाहल्लेणं' बाहल्येन स्थूलत्वेन चन्द्रविमानम् एकस्य योजनस्य अष्टाविंशत्येकषष्टिभागपरिमितं प्रज्ञप्तम् सूर्यविमानपृच्छासूत्रं वाच्यम् भगवानाह-'अडयालीसं एगसटिमागे जोयणस्स' योजनस्य अष्टचत्वारिंशदेकषष्टिभागमायामविष्कम्भाभ्याम् परिधि परिमाणां पूर्ववदेवायामविष्कम्भपरिमाणात् किञ्चिदधिकं त्रिगुणम् । सूर्यविमानस्य बाहल्यम् 'चउव्वीसं एगट्ठिभागे जोयणस्स' एकस्य योजनस्य चतुर्विशत्येकषष्टिभागपरिमितं प्रज्ञप्तम् । ग्रहविमानं पृच्छा 'ता अद्धजोयणं आयामविक्ख भेणं, ग्रह विमानं अईयोजनपरिमितमायामविष्कम्भेण 'तं तिगुणं सविसेसं परिरएणं' आयामविष्कम्भपरिमाणात् किञ्चिद्विशेषाधिकं त्रिगुणं 'परिरएणं' परिधिना, 'कोसं बाहल्लेणं' एक क्रोशं बाहल्येन प्रज्ञप्तम् नक्षत्रविमानं पृच्छा-'ता कोमं आयामविक्खंभेणं' नक्षत्रविमानम् आयामविष्कम्भाभ्यां क्रोशपरिमितम् पूर्ववदेवायामविष्कम्भपरिमाणात् सवेशेषं त्रिगुणा परिधिर्विज्ञेया । बाहल्येनाईक्रोशं प्रज्ञतम् । ताराविमानं पृच्छा-'ता अद्ध कोसं आयामविनख भेणं' तारा विमानमर्द्धकोशमायामविष्क-माभ्याम् । परिधिना पूर्ववदेव सविशेषं त्रिगुणम् । बाहल्येन 'पंचधणुसयाई' पञ्चधनुः-शत परिमित ताराविमानं प्रज्ञप्तम् ॥सू०८॥ अथ चन्द्रादिविमानवाहकदेवानां संख्यां रूपाणि च प्रदर्शयति 'ता चंदविमाणेणं' इत्यादि मूलम् - ता चंदविमाणे णं भंते कइ देवसाहस्सीओ परिवहंति,! सोलस देव साहस्सीओ परिवहंति, तं जहा-पुरस्थिमेणं सीहरुखधारीणं चत्तारि देवसाहस्सीओ परि वहंति दाहिणेणं गयरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, पच्चत्थिमेणं वस भरुवधारीणं चत्तारि देवसाहस्सीओ परीवहंति, उत्तरेणं तुरगरुवधारीणं चत्तारि देव साहस्सीओ परिवहंति एवं सूरियविमाणं पि । ता गह विमाणेणं भंते कइ देवसाहस्सीओ परिवहंति ? ता अट्ठदेवसाहस्सीओ परिवहंति, तं जहा-पुरत्थिमेणं सिंहस्वधारीणं देवा णं दो देवसाहस्सीओ परिवहंति, एवं जाव उत्तरेणं तुरगरुवधारीणं देवोणं दो देव साहस्सीओ परिवहंति ? ता नक्खत्तविमाणेणं भंते कइ देवसाहस्सीओ परिवहंति ? ता चत्तारि देव साहस्सीओ परिवहंति, तं जहा-पुरथिमेणं सीहरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहइ एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहइ । ता ताराविमाणेणं भंते कइ देवमाहस्सोओ परिवहति । ता दो देव साहस्सोओ परिवहति तं जहा पुरथिमेणं सीहरूपधारोणं पंच देवसया परिवहंति, एवं जाव उत्तरेणं तुरगरूबधारीणं देवाणं पंच देवसया परिवहति ॥९०९॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy