SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा.१८. सु.२ ताराविमानाधिष्ठातृणां अणुत्वतुल्यत्वम् ६३५ __ मूलम्—ता अत्थिणं चंदिमसूरिया णं देवाणं हिढं पि तारा रूवा अणुंपि तुल्लावि? समंपि तारारूवा अणुपि तुल्लावि ? उप्पिंपि ताराख्वा अणुंपि तुल्लावि? ता अस्थि । ता कहं ते चंदिमसूरियाणं देवाणं हिटुंपि तारारूवा अणुंपि तुल्लावि समपि ताराख्वा अणुंपि तुल्लावि, उप्पिपि ताराख्वा अणुंपि तुल्लावि ? ता जहा जहाणं तेसिणं देवाणं ताव णियम बंभचेराई उस्सियाई भनि तहा तहाणं तेसिं देवाणं एवं भवइ, तं जहा-अणुत्ते वा तुल्लत्ते वा । ता एवं खलु चंदिम सूरियाणं देवाणं हि टुंपि तारारूवा अणुपि तुल्लावि तहेव जाव उपिपि तारा रूवा अणुंपि तुल्लावि । सू० २। ___ छाया तावत् सन्ति खलु चन्द्रसूर्याणां देवानाम् अधस्तना अपि तारारूपाः अणवो ऽपि तुल्या अपि ? समा अपि तारारूपा अणवोऽपि तुल्या अपि १ उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि । तावत् सन्ति । तावत् कथं ते चन्द्रसूर्याणां देवानामधस्तना अपि तारारूपा अणवोऽपि तुल्या अपि । समा अपि तारारूपा अणवोऽपि तुल्या अपि । उपरितना अपि तारारूपा अणवोऽपि तुल्या अपि ? तावत् यथा यथा खलु तेषां देवानां तपो नियमब्रह्मचर्याणि उच्छ्रितानि भवन्ति तथा तथा खलु तेषां देवानां एवं भवति, तद्यथा-अणुत्व वा तुल्यत्वं वा । तावत् एवं खलु चन्द्रसूर्याणां देवानाम् अधस्तना अपि तारोरूपाः, अणवोऽपि तुल्या अपि तथैव यावत् उपरितना अपि तारा रूपा अणवोऽपि तुल्या अपि । सू०-२॥ व्याख्या-'ता अत्थिणं' इति, तावत् 'अस्थि णं' सन्ति खलु हे भगवन् 'चंदिमसूरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिटुंपि' अधस्तना अपि क्षेत्रापेक्षया चन्द्रसूर्याणां देवानामधश्चारिणोऽपि 'तारारूवा' तारारूपाः तारारूपविमानाधिष्ठातारो देवाः 'अणुंपि' अणवोऽपि द्युतिविभवलेश्याद्यपेक्षया लघवोऽपि हीना अपि भवन्ति किम् ? तथा 'तुल्लावि' तुल्या अपि केचित् समानातिविभवादियुक्ता अपि भवन्ति किम् ? तथा 'समंपि' समा अपि क्षेत्रापेक्षया चन्द्रसूविमानानां समश्रेण्या व्यवस्थिता अपि 'तारारूवा' तारारूपाः तारा रूप विमानवासिनो देवाः 'अणुपि तुल्लावि' अणवोऽपि तुल्या अपि भवन्ति किम् ? । तथा 'उपिपि' उपरितना अपि चन्द्र सूर्य विमानानामुपरि व्यवस्थिता देवा अपि 'अणुवितुल्लावि' अणवोऽपि तुल्या अपि भवन्ति किम् । भगवानाह 'ता अस्थि' तावत् भवन्ति अणवोऽपि तुल्या अपि, इत्यादि हे गौतम ! यथा त्वया पृष्टं तत्तथैवास्ति । पुन गौतमः पृच्छति-'ता कहते' इत्यादि, 'ता' तावत् 'कह' कथं कस्नात्कारणात् 'ते' तवमते 'चंदिमसूरियाणं देवाणं' चन्द्रसूर्याणां देवानां 'हिटुंपि' अधस्तना अपि 'ताराख्वा' तारारूपाः ताराविमानस्थिता देवाः 'अणु वि, अणवोऽपि 'तुल्लंपि' तुल्या अपि सन्ति । सथा 'समंपि' समश्रेणि व्यवस्थिता अपि 'ताराख्वा' तारारूपाः 'अणुपि' अणवोऽपि 'तुल्लावि' तुल्या अपि सन्ति । एवं 'उपिपि' उपरितना अपि 'तारारूवा' तारारूपाः 'अणुपि'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy