SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि बाणउई मरियमयाइं जाइं सरिए अप्पणा चेव चिण्णाइं पडिचरइ, उत्तरपच्चथिमिल्लंसि चउभागमंडलंसि एक्काणउई मरियमयाइं जाइं सूरिए अप्पणा चेव चिण्णाइं पडिचरइ । तत्थ अयं भारहे सूरिए एरवयस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपुरस्थिमिल्लंसि चउभागमंडलंसि बाणउई सूरियमयाई जाइं सरिए परस्स चिण्णाई पडिचरइ, दाहिणपच्चथिमिल्लंसि चउभागमंडलंसि एक्काणउइं सूरियमयाइं जाई सूरिए परस्स चेव चिण्णाई पडिचरई । तत्थ अयं एरवए सूरिए जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सएणं छेत्ता उत्तरपच्चस्थिमिल्लसि चउभागमंडलंसि बाणउई मरियमयाइं जाइं सुरिए अप्पणा चेव चिण्णाइं पडिचरइ, दाहिण पुरथिमिल्लंसि चउब्भागमंडलंसि एक्काण उइं सूरियमयाइं जाई सूरिए अप्पणा चेव चिण्णाई पडिचरई । तत्थ णं अयं एरवए मूरिए भारहस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणाययाए उदीणदाहिणाययाए जीवाए मंडलं चउवीसएणं सरणं छित्ता दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि बाणउई मरियमयाइं जाइं सूरिए परस्स चिण्णाई पडिचरइ, उत्तरपुरथिमिल्लिंसि चउभागमंडलंसि एक्काणउई सूरियमयाइं जाई सूरिए परस्स चेव चिण्णाई पडिचरह । ता निक्खममाणा खलु एते दुवे सूरिया णो अण्णमण्णस्स चिणं पडिचरंति, । पविसमाणा खलु दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति । सयमेगं चोत्तालं ॥ गाहाओ ॥ सू० ७ ॥ ॥ पढमपाहुडस्स तइयं पाहुडपाहुडं समत्तं ॥ १-३ ॥ छाया-तावत् किं ते चीर्ण प्रतिचरति आख्यातमिति वदेत् ? तत्र स्खलु इमौ द्वौ सू? प्रक्षप्तौ तद्यथा-भारतकश्चैव सूर्यः १ ऐरवतिकश्चैव सूर्यः २ । तावत् पतो खलु द्वौ सूर्या प्रत्येकं २ त्रिंशता २ मुहूर्तः एकैकमर्धमण्डलं चरतः, षष्टया षष्टया मुहत्तः एकै मण्डलं संघातयतः । तावत् निष्कामन्तौ खलु एतौ द्वौ सा नो अन्योन्यस्य चीर्णप्रतिचरतः, प्रविशन्तौ खलु पतौ द्वौ सूर्यो अन्योन्यस्य चीर्ण प्रतिचरतः, तत्र को हेतुः १ इति वदेत् । तावत् अयं खलु जम्बूद्वीपो द्वीपः यावत् परिक्षेपेण प्रज्ञप्तः । तत्र खलु अयं भारतकप्रचैव सूर्यः जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचीदक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्वा दक्षिणपौरस्त्ये चतुर्भागमण्डले द्वानवतिं सूर्यमतानि यानि से आत्मनैव चोर्णानि प्रतिवरति. उत्तरपाश्चात्ये चतर्भागमण्डले पकनवतिं सूर्यमतानि यानि सूर्य आत्मनैव चोर्णानि प्रतिचरति । तत्रायं भारतकः सूर्यः ऐरवतिकस्य सूर्यस्य जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतया उदीचीदक्षिणायतया जीवया
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy