SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६२६ mimimi बन्द्रप्राप्तिसूत्रे सोक्खा महाजुभावा वरवत्थधरा वरमल्लधरा वर गंधधरा वराभरणधरा अवोच्छित्ति नयट्टयाए काले अण्णे चयंति अण्णे उववति । सू. १ सत्तरसमं पाहुडं समत्तं ॥१७॥ छाया तावत् कथं ते च्यवनोपपातौ आख्यातौ ! इति वदेत् तत्र खलु इमाः पञ्चविंशतिः । प्रतिषत्रायः प्रशताः, तद्यथा तत्र एके पवमाहुः तावत् अनुसमयमेवचन्द्र सूर्वा अन्ये च्यवन्ते अन्ये उपपद्यन्ते, एके पवमाहुः । एके पुनरेवमाहुः तावत् अनुमुहूर्तमेव चन्द्रसूर्या अन्ये च्यवन्ते अन्ये उपपद्यन्ते, एके एवमाहुः। एवं यथैव अधस्तात् तथैव यावत् तावत् एके पुनरेवमाहुः अन्ववसर्पिणीमेव चन्द्रसूर्या अन्ये च्यवन्ते अन्ये उपपद्यन्ते एके एवमाहुः २५। षर्य पुनरेवं वदामः तावत् चन्द्र सूर्याः खलु देवा महद्धिका महाद्युतिका, महाबला महयशसः महासौख्या महानुभावा वरवस्त्रधरा वरमाल्यधरा वरगन्धधरा वरामरमधरा अव्युच्छित्तिनयार्थतया काले अन्ये उपपद्यन्ते ॥ सूत्र ॥१॥ सप्तदरी प्राभृतं समाप्तम् ॥१७॥ व्याख्या-'ता कहं ते चवणोववाया' इति 'ता' तावत् 'कह' कथं केन प्रकारेण हे भगवान् 'ते' त्वया चन्द्रसूर्याणां 'चवणोववाया' च्यवनोपपातौ 'आहिया' आख्यातौ 'तिवएज्जा' इति वदेत् वदतु कथयतु । भगवानाह-'तत्थ खलु' तत्र चन्द्रसूर्यच्यवनोपपात विषये खलु 'इमाओ' इमाः वक्ष्यमाणाः 'पणवीसं' पञ्चविंशति 'पडिवत्तीओ' प्रतिपत्तयः परतीर्थिकमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिताः तं जहा' तद्यथा ता यथा-'तत्थ' तत्र पञ्चविंशतिप्रतिपत्तिवादिषु 'एगे' एके प्रथमप्रतिपत्तिवादिनः 'एवमासु' एवमाहुः वक्ष्यमाणप्रकारेण कथयन्ति । तदेव दर्शयति-'ता अणुसमयमेव' इत्यादि 'ता' तावत् 'अणुसमयमेव' अनुसमयमेव प्रतिसमय-समये-समये 'चंदिमसरिया' चन्द्रसूर्याः बहुवचनमत्र चन्द्र सूर्याणां जम्बूद्वीपे द्वि द्वि भावेन चतुः संख्यकत्वात् 'अण्णे' अन्ये पूर्वोपपन्नाः 'चयंति' च्यवन्ते स्वस्व विमानात् च्युता भवन्ति पूर्वोत्पन्नानां च्यवनं भवतीत्यर्थः तदनन्तरं 'अण्णे' भन्ये अपूर्वा 'उपवज्जति' उपपचन्ते उत्पन्ना भवन्ति अन्येषामपूर्वाणां तत्रोपपातो भवतीत्यर्थः उपसंहारमाह-'एगे' इत्यादि, 'एगे' एके पूर्वोकाः प्रथमप्रतिपत्तिवादिनः ‘एवं' एवं पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्ति । एषा प्रथमा प्रतिपत्तिः ।११ द्वितीयामाह-'एगे पुण इत्यादि, 'एगे पुण' एके केचन द्वितीयप्रतिपत्तिवादिनः पुनः ‘एवमासु' एवमाहुः वक्ष्य. माणप्रकारेण कथयन्ति-'ता' तावत् 'अणुमुहुत्तमेव' अनुमुहूर्तमेव प्रतिमुहूर्त मुहूर्ते मुहूर्तेनस्वनुसमयम् 'चंदिममूरिया' चन्द्रसूर्याः 'अण्णे चयंति :अण्णे उववज्जति' अन्ये पूर्वो त्पन्नाः च्यवन्ते अन्येऽपूर्वा उपपद्यन्ते, उपसंहरति-'एगे एवमाहंसु एके पूर्वोक्ताः एवं पूर्वोक्तप्रकारेण आहुः कथयन्ति । इति द्वितीया प्रतिपत्तिः ।२। अथ तृतीयप्रतिपत्तित आरभ्य चतुर्विशतिप्रतिपत्तिपर्यन्तं षष्ठ प्राभृतातिदेशेनाह-'एवं जहेंव' इत्यादि, ‘एवं' एवम्
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy