SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ ६१८ चन्द्रप्राप्तिस्त्रे १८६ एकं . मण्डलम् पञ्चविंशतं च षडशीत्यधिकशतभागान्-(१३५) चरति । एवं सूर्यः-एक मण्डलम् सप्तपञ्चाशतं च भष्टचत्वारिंशदधिकद्विशतभागान् (१९५७) चरति । तथा नक्षत्रम् एकं मण्डलम् सप्त चत्वारिंशदधिकत्रिंशत्संख्यकान् भष्टाशीयधिक चतुर्दश शतभागान् (१९४७) चरति । यदि यस्य कस्यचित् परिपूर्णस्य एकस्य मासस्य मण्डलानि ज्ञातुमिच्छेत् तदा तत्सम्बन्धिनमत्रोक्तराशिं त्रयोदशभिर्गुणयेत् तदा सभागानि भविष्यन्ति चन्द्रादीनां तत्तन्मासगतमण्डलानीति । अत्राभिवर्द्धितमाससत्कचन्द्रमण्डलानामुदाहरणं प्रदर्यते, तथाहि-चन्द्रस्याभिवर्द्धितमाससत्कैकभागभुक्तमेकं मण्डलं पञ्चत्रिंशच्च षडशीत्यधिकशतभागोः (१२५.) त्रयोदशभिर्गुण्यन्ते, तत्र प्रथममेकं मण्डलं त्रयोदश भिर्गुण्यते, जातात्रयोदश (१३) तत उपरितनाः पञ्चत्रिंशत् त्रयोदशभि गुण्यते, जातानि पञ्च पञ्चाशदधिकानि चत्वारिंशतानि (४५५) ततोऽस्य मण्डलानयनाथ षडशीत्यधिकशतेन भागो हियते लब्धे द्वे, ते च मण्डलसंख्यायां क्षिप्येते, जातानि पञ्चदश मण्डलानि, शेषास्थ्य शीतिः षडशीत्यधिकशतभागाः, ततआगतो यथोक्तो राशिः (१.८३) । एवं सूर्यमण्डल नक्षत्रमण्डलविषयेऽपि विज्ञेयमिति ॥सू० ॥ ३ ॥ साम्प्रतमहोरात्राद्याश्रित्य चन्द्रादीनां प्रत्येकं मण्डलचारमाह-'ता एगमेगेणं अहो रत्तेणं चंदे' इत्यादि । । मूलम् - ता एगमेगेणं अहोरत्तणं चंदे कइ मंडलाइं चरइ ? ता एगं अद्धमंडलं चरइ, एक्कतीसाए भागेर्हि ऊणं नवहिं पण्णरसेहि सएहि अद्धमंडलम् छेत्ता । ता एगमेगेणं अहोरत्तेण मरिए कइ मंडलाइं चरइ ? ता एगं अद्धमंडलं चरइ । ता एगमेगेणं अहोरत्तेणं रिए कइ मंडलाइं चरइ ? ता एगं अद्धमंडलं चरइ । ता एगमेगेणं अहोरत्तेणं णक्खत्ते कइ मंडलाई चरइ ? ता एगं अद्ध मंडलं चरइ दोहिं भागेहि अहियं सत्तहिं बत्तीसेहिं सरहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडलं चंदे काहिं अहोरत्तेहिं चरइ १ ता दोहि अहोरत्तेहि चरइ एकतीसाए भागेहिं अहिएहिं चउहि बायालेहिं सएहिं राइंदियं छेत्ता । ता एगमेगं मंडलं मूरिए कइहिं अहोरत्तेहि चरइ ? वा दोहिं अहोरत्तेहिं चरइ । ता एगमेगं मंडलं णक्खत्ते कइहिं अहोरत्तेहिं चरइ ? ता
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy