SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०१-२ सू०५ दाक्षिणात्यार्द्धमण्डलसंस्थितिस्वरूपम् ३९ मार न्तरां 'दाहिणं' दाक्षिणात्यां 'उद्धमण्डलसंठिई' अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चार चरइ' उपसंक्रग्य चारं चरति । अत्रापि रवचारगत्या सूर्यस्याओतनसीमायामागमनं पूर्ववदेव भावनोयम् । एवमग्रेऽपि विज्ञेयम् । 'ता' तावत् 'जया णं' यदा खलु 'सरिए' सूर्यः 'बाहिराणतरं' बाह्यानन्तरां पूर्वोक्तरूपां 'दाहिण' दाक्षिणात्यां 'अद्धमंडलसंठिई. अर्धमण्डलसंस्थिति 'उवर कमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'अट्ठारसमुहुत्ता राई भवई अष्टादश् मुहुर्ता रात्रिभवति किन्तु सा 'दोहिं एगढिभागमुहुत्तेहिं द्वाभ्यामेकषष्टिभागमुहूर्तान्यां 'ऊणा' ऊना पूर्वगतरात्र्यपेक्षया हीना भवति, तथा 'दुवालसमुहुत्ते दिवसे भवई' द्वादशमुहूर्तो दिवसो भवति किन्तु सः 'दोहिं एगट्ठिभागमुहुत्तेहिं द्वाभ्यामेकषष्टिभागमुहूर्तायां 'अहिए' अधिकः पूर्वगतदिवसापेक्षयाऽधिको भवति । 'से' अथ प्रथमाहोरात्रादनन्तः 'पविसमाणे' पूर्ववत् प्रविशन्नेव 'सरिए' सूर्यः 'दोच्चंसि अहोरत्तंसि' द्वितीयेऽहो रात्रे 'दाहिणाए' दाक्षिणात्यात् 'अंतराए भागाए' अन्तराद् भागात् पूर्वप्रदर्शितप्रमाणापान्तरालरूभागान्निस्सृत्य 'तस्स' तस्य सर्वबाह्यादभ्यन्तरतृतीयोत्तरार्धमण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्य 'वाहिराणंतरं' बाह्यानन्तरां बाह्यादनन्तरभूतामाभ्यन्तरां तच्च" तृतीयां सर्वबाह्यार्धमण्डलसंस्थितिमपेक्ष्य तृतीयां 'उत्तसं' मौत्तरां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिः 'उवसंकमित्ता चार चरइ' उपसंक्रम्य चारं चरति । 'ता' तावत् 'जया ण' यदा खलु सर्यः 'वाहिराणंतर' बाह्यानन्तरां पूर्वोक्तां 'तच्च' तृतीयां पूर्वोक्तरूपां 'उत्तरं' औत्तरां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थिति 'उपसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति तया णं' तदा खल 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहर्ता रात्रिर्भवति,, सा च 'चउहिं एगद्विभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूत्र्तेः 'ऊणा' ऊना होना भवति, तथा 'दुवालसमुहुत्तो दिवसो भवई' द्वादशमहत्तॊ दिवसो भवति स च 'चउहि एगद्विभागमुहुत्तेहि' चतुर्भिरे कषष्टिभागमहत्तैः 'अहिए' मधिको भवति ‘एवं' पूक्तरीत्या 'खलु' निश्चयेन 'एएणं' एतेन पूर्वप्रदर्शितेन अर्धमण्डलसंस्थितित्रयरूपेण 'उवाएणं' उपायेन क्रमेण विधिना 'पविसमाणे' प्रविशन् अभ्यन्तरं गच्छन् 'मरिए' सूर्यः 'तयाणंतराओ' तदनन्तरात् अर्धमण्डलात् 'तयाणंनरं' तदनन्तरां तदग्रेस्थितां 'तंसि तसि'- तस्मिन् तस्मिन् 'देससि' देशे-प्रदेशे दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा 'तं त' तां तां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'संकममाणे२' संक्रामन्२ एकस्याधमण्डलसंस्थितेरपरामर्धमण्डलसंस्थिति स्वगत्या गच्छन् गच्छन् द्वितीयस्य षण्मासस्य व्यशीत्यधिकशत-(१८२)-तमाहोरात्रस्य पर्यन्तभागे गर्ने सति 'उत्तराए' औत्तरात् उत्तरदिग्भवात् 'अंतराए भागाए' अन्तरात् भागात् सर्वबाह्यमण्डालापेक्षया चशीत्यधिकशततममण्डलगताष्टचत्वारिंशद्योजनकषष्टिभागतदनन्तराभ्यन्तर
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy