SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रक्षप्तिसूत्रे योजनद्वयप्रमाणापान्तरालरूपभागात् 'तस्स' तस्य सर्वाभ्यन्तरमण्डलगतदक्षिणार्धमण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्य 'सबभंतरं' सर्वाभ्यन्तरां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति, सूर्यस्य चारविधिना सीमायामागमनं पूर्ववदेवाबसेयम् । 'ता' तावत् 'जया ण' यदा खलु 'सरिए' सूर्यः 'सबभंतरं' सर्वाभ्यन्तरां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसठिई' अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरई' उपसंक्रग्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ते' उत्तमकाष्ठाप्राप्तः परमप्रकर्षगतः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः तत आधिक्याभावात् , 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहूत्र्तो दिवसो भवति 'जहणिया' जघन्यिका सर्वलध्वी ततो लाघवाऽभावात् 'दुवालसमुहुत्ता राई भवई' द्वादशमुहूर्ता रात्रिर्भवति । उपसंहरन्नाह-'एस णं' इत्यादि । 'एस गं' एतत् खलु 'दोच्चे छम्मासे' द्वितीयं षण्मासम् । 'एस णं' एतत् खलु 'दोच्चस्य छम्मासस्स' द्वितीयस्य षण्मासस्य ‘पज्जवसाणे' पर्यवसानं सर्वान्तिमभागो वर्तते । 'एस गं' एष खलु 'आइच्चे संवच्छरे' आदित्यः संवत्सर 'एस णं' एतत् खलु 'आइच्चसंवच्छरस्स' आदित्यसंवत्सरस्य 'पज्जवसाणे'पर्यवसानं पर्यन्तभागः ॥सू०५॥ ॥ इति दाक्षिणात्या अर्धमण्डलसंस्थितिः समाप्ता॥ गता दाक्षिणात्या अर्धमण्डलसंस्थितिः, साम्प्रतमौत्तरामर्धमण्डलसंस्थिति विवृण्वन्नाह'ता कहं ते उत्तरा अद्धमंडलसंठिई' इत्यादि । मूलम् - ता कहं ते उत्तरा अद्धमंडलसंठिई आहितेति वदेज्जा ? ता अयण्णं जंबुहीवे दीवे सव्वदीवजावपरिक्खेवेणं पण्णत्ते । ता जया णं सरिए सव्वभंतरं उत्तरं अदमंडससंठिई उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अहारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ । से निक्खममाणे गवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तरसाइपएसाए अब्भंतराणंतरंदाहिणं अद्धमंडलसंठिइं उवसंकमित्ता चारं चरइ । ता जया णं सरिए अभंतराणंतरं दाहिणं अद्धमंडलसंठिई उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिंएगद्विभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहि अहिया । सेणिक्खममाणे सरिए दोच्चंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए अभितराणंतरं तच्चं उत्तरं अद्धमंडलसंठिई उव संकमित्ता चारं चरइ। ता जयाण सरिए अब्भतराणतरं तच्चं उत्तरं अदमंडलसंठिइं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चाहिं एगहिभागमुहुत्तेहिं ऊणे. दुवालसमुहत्ता राई भवइ चउहि एगहिभाग
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy