SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टोका प्रा०१-२ सू० ५ दाक्षिणात्याऽर्द्धमण्डलसंस्थितिस्वरूपम् ३७ दपरं 'संवच्छ' संवत्सरं 'अयमाणे' अयन् प्राप्नुवन् 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे नूतन वत्सरस्य आदिमेऽहोरात्रे 'दाहिणाए' दाक्षिणात्यात् दक्षिणदिग्भवात् 'अंतराए' अन्तरात् अपान्तरालभागात् सर्वाभ्यन्तरम डलगताष्टचत्वारिंशयोजनैकषष्टिभागाधिक योजनद्वयप्रमाणरूपात् विनिर्गत्य 'तस्स' तस्य सर्वाभ्यन्तरमण्डलानन्तरं यद् उत्तरार्धमण्डलं तस्य 'आइपरसाए' आदि: देशात् आदिप्रदेशमाश्रित्येत्यर्थः 'अभितराणंतरं' आभ्यन्तरानन्तरां सर्वाभ्यन्तरमण्डलाग्रेऽनुपर वर्तमानां 'उत्तरं' औत्तरां उत्तरदिग्भवां 'अद्धमंडलसंठिई' अर्धमण्डलसंस्थितिं 'उबसंकमित्ता' उपसंक्रम्य 'चारं चरई' चारं चरति विचरति परिभ्रमतीत्यर्थः । स चात्रापि पूर्ववदादिप्रदेशाचं शनैः शनैरग्रेतनापरमण्डलाभिमुखं यथाकथञ्चनापि चरति येन तस्याहोरात्रस्यान्ति भागे तदपि मण्डलमष्ट चत्वारिंशदे कषष्टिभागरूपम् अन्यच्च योजनद्वयं परित्यज्य दक्षिणदिग्भवः य तृतीयमण्डलस्य सीमायां वर्तते । 'जया णं' यदा खलु 'सूरिए' सूर्यः 'अभितराणंतरं' आभ्यन्तरानन्तरां द्वितीयां 'उत्तरं' ओत्तरां 'अद्धमंडलसंठिई' अधमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'तथा णं तदा खलु 'अट्ठारसमुहुत्ते दिवसे भवई' अष्टादशमुहत्तों दिवसो भवति किन्तु 'दोहिं एगट्ठिभागमुहुत्तेहिं' द्वाभ्यामेकषष्टिभागमुहुर्ताभ्यां 'ऊणे' ऊनः हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुर्ता रात्रिर्भवति किन्तु 'दोहिं एगद्विभागमुहुत्तेहिं' द्वाभ्यामेकपष्टिभागमुहूर्ताभ्यां 'अहिया' अधिका भवति । 'से अथ-३ नन्तरं द्वितीयस्यामुत्तरार्धमण्डलसंस्थितौ परिभ्रमणानन्तरं 'निक्खममाणे' निष्क्रामन् तत्स्थानात् पूर्वोक्तप्रकारेण निस्सरन् 'सूरिए' सूर्यः तस्यैवाभिनवसंवत्सरस्य 'दोच्चंसि अहोरत्तंसि' द्वितीये होरात्रे 'उत्तराए' अत्तरात् उत्तर दिग्भवात् 'अंतराए' अन्तरात् द्वितीयोत्तरार्धमण्डलगतात् पूर्वप्रदर्शितप्रमाणोपेतापान्तरालरूपात् विनिर्गत्य 'तस्स' तस्य दक्षिणदिग्भावितृतीयार्धमण्डलस्य 'आइपएसाए' आदिप्रदेशात् आदिप्रदेशमाश्रित्येत्यर्थः 'अभितरं तच्चं' आभ्यन्तरां तृतीयां सर्वाभ्यन्तरमण्डलापेक्षया तृतीयां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलसंठिई' अर्घमण्डल. संस्थितिं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति । अत्रापि पूर्ववदेव तस्याहोरात्रस्य पर्यन्ते पूर्वोक्तविनैव चतुर्थोत्तरार्धमण्डस्य सीमायां समागत्य सूर्योऽवतिष्ठते । 'ता' तावत् 'जया णं यदा रूलु 'सरिए सूर्यः अभितरं' आ यन्तरां तच्च' तृतीयां 'दाहिणं' दाक्षिणात्यां 'अद्धमंडलरं ठिई अर्धमण्डलसंस्थितिं 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'टारसमुहुत्ते दिवसे भवई' अष्ठाद शमुहूर्तो दिवसो भवति किन्तु 'चउहिं एगद्विभागमुहुत्तेहि पतुर्भि रेकषष्टिः गमुहत्तैः 'ऊणे' : नो हीनो भवति तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुइर्ता रात्रिभवति किन्तु 'चउहिं एगढिभागमुहुत्तेहि' चतुभिरेकषष्टिभागमुहूर्तेः 'अहिया' अधिका भवति एवं' एकमेव 'खलु' निश्च येन 'एएणं' एतेन पूर्वप्रदर्शिताधमण्डलसंस्थितित्रय
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy