SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ 21EU भागाः (१८६२६७ चन्द्राप्तिप्रकाशिकाटोकाप्रा. १२ सू. ५ सूर्यचन्द्रयोः आवृत्तिस्वरूपम् ५४९ 'चंदे' चन्द्रः 'केणं णक्खतेणं' केन नक्षत्रेण सह योगमुपागतः सन् 'जोयं जोएइ' योगं युनक्ति प्रवर्तयतीत्यर्थः । भगवानाह- संठाणाहि' संस्थानाभिः, संस्थानशब्देनात्र मृगशिरानक्षत्रं गृह्यते प्रवचने तथा प्रसिद्धत्वात् , बहुवचनं च त्रितारकत्वात् , ततो मृगशिरसा मृगशिरो नक्षत्रेण सह योगमुपागतश्चन्द्रो द्वितीयामा वृत्तिं प्रवर्तयति । मृगशिरसः कियपरिमितेषु मुहूर्तादिषु शेषेषु गतेषु वेति प्रश्ने प्राह — 'संठाणाणं' इत्यादि, संस्थानानां मृगशिरो नक्षत्रस्य 'एक्कारस मुहुत्ता' एकादशमुहूर्ताः, एकस्य च मुहूर्तस्य 'ऊणतालीसं च बावद्विभागा' एकोनचत्वारिंशद् द्वाषष्टिभागाः, एकं 'बावद्विभागं च' द्वाषष्टिभागं च, 'सत्तढिहा छेत्ता' सप्तषष्टिधा छित्त्वा विभज्य एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागान् कृत्वा तद्गताः 'तेवण्णं चुण्णिया भागा' त्रिपञ्चाशत् चूर्णिका भागा इति । सप्तषष्टिभागाः (११ ) यदा 'सेसा' शेषा अवशिष्टा मृगशिरो नक्षत्रस्य भवेयुस्तदा, तथा अस्य त्रिंशन्मुहूर्तात्मकत्वात् अष्टादश मुहर्ताः एकस्य मुहूर्तस्य द्वाविंशतिश्च द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टि भागाः ( १८२२१४ ) अतिक्रान्ता भवेयुस्तदा चन्द्रो द्वितीयां वार्षिकीमावृत्तिं प्रवर्तयतीति । तत्कथमवसीयते ? गणितबलात् , इति गणितं प्रदर्श्यते-- इह या द्वितीया श्रावणमासभाविनो आवृत्तिरस्ति सा पूर्वप्रदर्शितक्रमापेक्षया तृतीया भवति ततस्तत्स्थाने त्रिकं स्थाप्यते, तद्रूपोनं क्रियते, जातं द्विकं, तेन प्राक्तनो ध्रुवराशिः षत्रिंशत्संख्यकद्वाषष्टिभाग-षट् संख्यकसप्तष्टिभागयुक्तः त्रिसप्तत्यधिक पञ्चशतरूपः गुण्यते, जातानि-एकादश शतानि षट् चत्वारिंशदधिकानि मुहूर्तानाम् , एकस्य मुहूर्तस्य च द्वासप्ततिषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागा ( ११४६७२१२ ) तत एतेभ्य एकोनविंशत्यधिकाष्टशतसंख्यका मुहूर्ताः, एकस्य च मुहूर्तस्य चतुर्विशति षिष्टि भागाः एकस्य च द्वाषष्टि भागस्य षट्षष्टिः सप्तषष्टिभागाः, ( १९२४६६ ) परिपूर्णनक्षत्रपर्यायस्य शोध्यन्ते, स्थितानि पश्चात्-सप्तविंशत्यधिकानि त्रीणि शतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टि भागस्य त्रयोदश सप्तषष्टिभागाः ( ३२७१७१३ ) तत एतेभ्यः ‘तिसुचेव नवुत्तरेसु (५७३
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy