SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे शोधनकानि यथासंभवं 'सोहइत्ता' शोधयित्वा तदनन्तरं 'जं सेसं' यत् शेषमुद्धरति 'तं नक्खत्तं हवेज्ज आउट्टीए समाउत्तं' तन्नक्षत्रं भवेत् विवक्षितायामावृत्तौ तु चन्द्रेण समायुक्तं भवति तदा विवक्षितावृत्तौ तेन नक्षत्रेण सह चन्द्रो योगं युनक्तीति 'वोद्धव्वं' बोद्धव्यं ज्ञातव्यं गणितज्ञैरिति गाथासप्तकार्थः ॥ ७ ॥ अथ भावना क्रियते-कोऽपि पृच्छेत्-प्रथमायामावृत्तौ प्रथमतः प्रवर्त्तमानायां चन्द्रः केननक्षत्रेण सह योगं युनक्ति ? इति जिज्ञासायामत्र प्रथमावृत्तिविषयकः प्रश्न इति एकको ध्रियते, स रूपोनः क्रियते, एकस्मिन् रूपे एकोने कृते न किमपि रूपं पश्चादवतिष्ठते, ततः पाश्चात्य युगभाविनीनामावृत्तीनां मध्ये या चरमा दशमो आवृत्तिस्तत्संख्या दशकरूपाऽत्र ध्रियते, एतेन दशकेन प्राचीनः समग्रोऽपि ध्रुवराशिः 'पंचसया पडि पुण्णा' इत्यादि प्रथमगाथोक्तः–त्रिसप्तत्यधिकानि पञ्चशतानि (५७३) मुहूर्तानाम्, एकस्य च मुहूर्तस्य षट्त्रिंशत् (३६) द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट् (६) सप्तषष्टिभागाः चर्णिका भागाः (५७३२६ ) एतावपरिमितो गुण्यते, तत्र पूर्व मुहूर्तराशिर्दशकेन गुण्यते, जातानि त्रिंशदधिकानि सप्तपञ्चाशच्छतानि (५७३०), तत्पश्चात् ये षट्त्रिंशद् द्वाषष्टि भागास्तेऽपि दशकेन गुण्यते, जातानि षष्टयधिकानि त्रीणी शतानि (३६०), एषां मुहूर्त्तकरणाथै द्वाषष्टया भागो हियते, लब्धा पञ्च मुहूर्ताः (५) एते पूर्वस्थिते मुहूर्तराशौ (५७३०) प्रक्षिप्यन्ते, जातः पूर्वराशिः पञ्चत्रिंशदधिकसप्तपञ्चाशच्छतसंख्यकः (५७३५), भागे हृते तिष्ठन्ति पञ्चाशद् द्वाषष्टि भागाः (५०) तदन्तरं ये षट् चूर्णिका भागाः आसन् तेऽपि दशकेन गुणिता जाता षष्टिः, एते चूर्णिका भागाः सन्ति, अङ्कतः ( ५७३५ १०६) इति । एतस्माद्राशेः शोधनकानि शोध्यन्ते, तत्राभिजित आरभ्योत्तराषाढा पर्यन्तानामष्टाविंशतेनक्षत्राणां शोधनकम्— एकोनविंशत्यधिकानि अष्टौ शतानि (८१९), एतानि किल यथोक्तराशौ सप्तकृत्वः शुद्धिं प्राप्नुवन्तीति सप्तभिर्गुण्यन्ते, जातानि-त्रयस्त्रिंशदधिकानि सप्त पञ्चाशच्छतानि (५७३३), तानि पञ्चत्रिंशदधिकेभ्यः सप्तपञ्चाशच्छतेभ्यः शोध्यन्ते. स्थितौ पश्चात् द्वौ मुहूतौ , तौ द्वाषष्टि भागानयनार्थ द्वाषष्टया गुण्येते, जातं चतुर्विशत्यधिकमेकं शतम् (१२४) एते द्वाषष्टिभागाः सन्ति, एते प्राक्तने पञ्चाशतिं द्वाषष्टि भागराशौ प्रक्षिप्यन्ते जातं चतुः सप्तत्यधिकं शतम् (१७४) द्वाषष्टि भागानाम् । तथा ततो येऽभिजित्सम्बन्धिनश्चतुविशतिषिष्टिभागाः शोध्याः सन्ति तेऽपि 'सप्तकृत्वः शुद्धिमाप्नुवन्ति इति न्यायात् सप्तभिर्गुण्यन्ते जातमष्टषष्टयधिकं शतम् (१६८) एतत् चतुः सप्तत्यधिकात् शतात् (१७४) शोध्यते, स्थिताः षट्र द्वाषष्ठि भागाः, ते चूर्णिका भागानयनाथ सप्तषष्टया गुण्यन्ते जातानि द्वयधि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy