SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ तियोः भवतीति प्रश्ने त्रिकं ध्रियते, तस्मिन् रूपोने कृते जातं द्विकम् , तेन त्र्यशीत्यधिकं शतं गुणगो जानाति फट्यध्याधेकानि त्रीणि शतानि (३६६) अत्र द्विकेन त्र्यशीत्यधिक शतं गुस्मितमिति द्वितं त्रिभिर्गुणनीयं जाताः षट्, ते रूपाधिकाः क्रियन्ते जाताः सप्त ते पूर्वराशी प्रक्षिम्यन्ते जातानिः निसप्तत्यधिकानि त्रीणि शतानि (३७३), एषां पञ्चदशभिर्मागे हृते लब्धा चतुर्विंशतिः (२४), शेषास्तिष्ठन्ति प्रयोदश । तत आगतम्-युगे तृतीया आवृत्तिः श्रावणमास भाक्निीनां मध्ये तु., द्वितीया चतुर्विशति पर्वात्मके प्रथमे संवत्सरे व्यतिक्रान्ते श्रावणमासे बहुलपक्षे त्रयोदश्यां तिथौ भवतीति ३।एव मग्रेऽपि अन्यासु आवृत्तिषु करणवशाद् विवक्षितास्तिथम आनेतन्याः । तमश्चम :----युगे चतुर्थी माघमासभाविनीनां मध्ये तु द्वितीया माघमासे शुरूपके चतुय तिथौ भवति । पञ्चमी श्रावणमासभाविनीनां मध्ये तु तृतीया श्रावणमासे शुक्र पक्षे दशम्यां तिथौ ५। षष्ठीमाघमासभाविनीनां मध्ये तु तृतीया माघमासे बहुलपक्षे प्रतिपदि । सप्तमो श्रावणमासभाविनीनां मध्ये तु चतुर्थीश्रावणमासे बहुलसप्तम्यां तिथौ ७, अष्टमी माघमासभाविनीनां मध्ये तु चतुर्थी माघमासे बहुलपक्षे त्रयोदश्यां तिथौ ८, नक्मी श्रावणमास भाविनीनां मध्ये तु पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां तिथौ ९, दशमीचावृत्तिः श्रावणमास भाविनीनां मध्ये तु पञ्चमी माघमासे शुक्लपक्षे दशम्यां तिथौ भवतीति १०। एताश्चतुर्थीत आरभ्य दशमी पर्यन्ता आवृत्तयः संग्रहरूपे प्रदर्शिताः । अथैतेषां पञ्चानां श्रावणमास:भाविमीना, पञ्चानां तु माघमासभाविनीनामावृत्तीनां तिथयश्चतसृभिर्गाथामिः: प्रदर्श्यन्तेi. “पढमा बहुलपडिवए १, विइया बहुलस्स तेरसी दिवसे २, . . . - सुद्धस्सा य दसमीए ३, बहुलस्स य सत्तमीए ४ उ ॥१॥ सुद्धस्स चउत्थीए' पवत्तए पंचमी उ आउट्टी ५। एया आउट्टीओ सव्वाओ सावणे मासे ॥२॥ . बहुलस्स सत्तमीए १, पढमा सुद्धस्स तो चउत्थीए २, ... बहुलस्स य पाडिवए३, बहुलस्स य तेरसीदिवसे ४ ॥३॥ ..... मुदस्स य दसमीए, पवत्तए पंचमी उ.आउट्टी ५। ...... .. एया आउट्टीओ, सव्वाओ माहमासम्मि ॥४॥ ... छायाः- प्रथमा बहुलप्रतिपदि, द्वितीया बहुलस्य त्रयोदशी दिवसे २। शुद्धस्य दशम्यां ३, बहुलस्य च सप्तम्यां तु ४ ॥१॥ शुद्धस्य चतुर्थ्या ५, प्रवर्तते पञ्चमी तु आवृत्तिः । एता आवृत्तयः सर्वा श्रावणे मासे ॥२॥ बहुलस्य सप्तम्यां प्रथमा १, शुद्धस्य ततश्चतुर्थ्याम् २। ....... बहुलस्य च प्रतिपदि ३, बहुलस्य च त्रयोदशी दिवसे ॥३॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy