SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे व्याख्या—'ता केवइ ते नो जुगे' इति 'ता' तावत् 'केवइए' कियत्कं कियत्प्रमाण 'ते' त्वया 'नोजुगे' नोयुगमिति,-नो शब्दोऽत्र देशतो निषेधवाचक इति किञ्चिन्यूनं युगमित्यर्थः 'राईदियग्गेणं' रात्रिन्दिवाण अहोरात्रप्रमाणेन 'आहियं' आख्यातम् ? नो युगस्य कियन्ति रात्रिन्दिवानि भवन्ति ? इति भावः । 'ति बएज्जा' इति वदेत् वदतु कथयतु हे भगवन् ? भगवानाह-'ता सत्तरस' इत्यादि, 'ता' तावत् 'सत्तरस एकाणउयाई राइंदियसयाई' सप्तदश एकनवतानि एकनवत्यधिकानि-रात्रिन्दिवशतानि 'एगूणवीसं च मुहुत्ता' एकोन विंशतिश्च मुहूर्ताः 'मुहुत्तस्स' एकस्य च मुहूर्तस्य 'सत्तावणं बावद्विभागा' सपञ्चाशद् द्वाषष्टिभागाः तथा 'बावट्ठिभागं च सत्तहिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा विभज्य तन्मध्यात् 'पणपणं' पञ्च पञ्चाशत् 'चुणिया भागा' चूर्णिका भागा राात्रान्द. | मु.५७५५) 'राईदियग्गेणं' रात्रिन्दिवाण अहोरात्रप्रमाणेन 'आहियं' आख्यातम् १७९१ ।१९६२६७ 'ति वएज्जा' इति वदेत् । नो युगं हि नाक्षत्रादि पञ्चसंवत्सरानधिकृत्य नाक्षत्रादि पञ्च संवत्सर गतरात्रिन्दिवपरिमाणानामेकत्रमीलने यथोक्ता नोयुगस्य रात्रिन्दिवसंख्या जायते, तथाहि नाक्षत्रादिपञ्चसंवत्सराणां परिमाणम् तत्र-नाक्षत्रसंवत्सरस्य परिमाणम्-सप्तविंशत्यधिकानि त्रीणि रात्रिन्दिवशतानि, एकस्य च रात्रिन्दिवस्य एकपञ्चाशत् सप्तषष्टिभागाः ( ३२७।-- (१) चान्द्रसंवत्सरस्य चतुष्पञ्चाशदधिकानि त्रीणि रात्रिन्दिवशतानि, द्वादश च द्वाषष्टिभागा एकस्य रात्रिन्दिवस्य ( ३५४।१२) (२) ऋतुसंवत्सरस्य-षष्टयधिकानि त्रीणि रात्रिन्दिवशतानि (३६०) ।३। सूर्यसंवत्सरस्य-षट्पष्टयधिकानि त्रीणि रात्रिन्दिवशतानि (३६६) ।४। पचमस्याभिवर्द्धितसंवत्सरस्य-त्र्यशीत्यधिकानि त्रीणि शतानि रात्रिन्दिवानाम् एकविंशतिश्च मुहूर्ताः, एकस्य च मुहूर्त्तस्याष्टादश द्वाषष्टिभागाः (रात्रि. मु. १८), तत्र सर्वेषां रात्रिन्दिवानामेकत्र संमीलने ३८३।२१।६२" जातानि नवत्यधिकानि सप्तदशशतानि ( १७९०) । ये च एकस्य रात्रिन्दिवस्य एकपञ्चाशत् सप्तषष्टिभागास्ते मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि त्रिंश दधिकानि पञ्चदशशतानि ( १५३० ) तेषां सप्तषष्टया भागे हृते लब्धा द्वाविंशति मुहूर्ताः, एकस्य च मुहूर्त्तस्य षट्पञ्चाशत् सप्तषष्टिभागाः (२२ १६) । लब्धाः, ये द्वाविंशति त्रि म
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy