SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. २ पञ्चसंवताराणां संमेलने रात्रिंदिवपरिमाणम् ५०१ तदेव मुक्तं नाक्षत्रादिपञ्चसंवत्सरसत्कानां रात्रिन्दिवानां मुहूर्तानां च परिमाणम् , स म्प्रतम्-गते पञ्च संवत्सरा एकत्र संमिलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिशन्नाह–'ता केवइयं ते नोजुगे' इत्यादि । मूलम्ता केवई ते नोजुगे राइंदियग्गेणं आहिए ? ति वएज्जा, ता सत्तरस एकाण उयाइं राइंदियसयाई एगूणवीसं च मुहुत्ता, सत्तावणं च बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता पणपण्णं चुणिया भागा राईदियग्गेणं आहिया ति वएज्जा ता से णं केवइए मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता तेपणं मुहुत्तसहस्साई, सत्त य एगणपन्नाई मुहुत्तसयाइं सत्तावणं च बावट्ठिभागा मुहुत्तस्स, वावद्विभागं च सत्तट्टिहा छित्ता पणपण्णं चुणियाभागा मुहुत्तग्गेणं आहिया ति वएज्जा । ता केवइए णं ते जुगप्पत्ते राईदियग्गेणं आहिए ? ति वएज्जा।ता अट्टतीसं राइंदियाई दस य मुहुत्ता चत्तारि य बावट्ठिभागा मुहत्तस्स; वावट्ठिभागं च सत्तट्टिहा छित्ता दुवालसचुणिया भागा राइंदियग्गेणं आहिया ति वएज्जा । ता से णं केवइए मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता एक्कारस पण्णासाई मुहत्तसयाई चत्तारिय बावट्ठिभागा मुहुत्तस्स, बावट्ठिभागं च सटिहा छित्ता दुवालसचु ग्णयाभागा मुहुत्तग्गेणं आहिया ति वएज्जा । ता केवइए जुगे राइंदियग्गेणं आहिए ? ति वएज्जा, ता चउपण्णं मुहुत्तसहस्साई णव य मुहुत्तसयाई मुहुत्तग्गेणं आहिए ? ति वएज्जा, ता चउत्तीस सयसहस्सयाई अतीस च बाट्ठिभागमुहुत्तसयाइं बावद्विभागमुहत्तग्गेणं आहिए ति वएज्जा ॥ सूत्रम् २॥ छाया- तावत् कियत्कं ते नोयुगं रात्रिन्दिवाओण आख्यातम् ? इति वदेत्, तावत् सप्तदश एकनवतानि रात्रिन्दिवशतानि, एकोनविंशतिश्च मुहूर्ताः सप्तपञ्चाशद द्वापष्टिभागाः, मुहूर्त्तस्य, द्वापष्टिभागं च सप्तष्टिधा छित्त्वा पञ्चपञ्चाशच्चूर्णिका भागा रात्रि न्दिवाण आख्यातम्, इति वदेत् । तावत् तत् खलु कियत्कं मुहूर्ताग्रेण आख्यातम् ? इति वदेत्, तावत् त्रिपञ्चाशद् मुहूर्तसहस्राणि सप्तच एकोनपञ्चाशानि मुहूर्तशतानि सप्तपञ्चाशद् द्वाषष्टिभागा मुहूर्तस्य, द्वादष्टिभागं च सप्तचष्टिधा छित्त्वा पञ्च पञ्चाश. च्चर्णिका भागा मुहूर्ताग्रेण आख्यातम् इति वदेत् । तावत् कियत्कं खलु तद् युगप्राप्त त्रिन्दिवान अख्यातम् ? इति वदेत् तावत् अष्टात्रिंशद् रात्रिन्दिवानि दश च मुहूर्ताः चम्पारश्च द्वाप्टिभागा महतस्य, द्वापष्टिभागं च सप्तषधिधा छित्वा द्वादश चर्णिका भागा रात्रिन्दिवाण आख्यातम् इति वदेत् । तावत् तत् खलु कियत्कं मुहू ग्रेण आख्यातम् ? इति वदेत् तावत् एकादश पञ्चाशतानि मुहूर्तशतानि, चत्वारश्च द्वाषष्टिभागा मुहूर्तस्य द्वापष्टिभागं च सप्तषष्टिधा छित्त्वा द्वादश चूर्णिका भागा मुहूर्ताओण अख्यातम् इति वदेत् । तात् कियत्कं युगं रात्रिन्दिवाण आख्यातम् ? इति वदेत् । तावत् अष्टादश त्रिशानि राविन्दिवशतानि रात्रिदिवाण आख्यातम् इति वदेत् । तावत् तत् खलु कियत्कं मुहूर्ताओण आण्यातम् ? इति वदेत्, तावत् चतुस्त्रिंशत् शतशहस्राणि अष्टत्रिंशच्च द्वाषष्टिभाग मुहूत्तशतानि द्वाषष्टिभागमुहूर्ताग्रेण अख्यातमिति वदेत् ॥ सूत्र २॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy