SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिकाटीका प्रा. १२ सू. १. नक्षत्रादिसंवत्सरसंख्यादिकम् ४९९ मुहूर्त्ताः, शेषास्तिष्ठन्त्येकादश, तत्रैकविंशति मुहूर्त्ताः पूर्वोक्ते त्रिंशदधिकत्रिशतरूपे ( ३३०) मुहूतराशौ प्रक्षिप्यन्ते, जातास्ते एक पश्चाशदधिकत्रिशतमुहूर्त्ता: ( ३५१), एषां द्वादशभिर्भागे हूते लब्धा एकोनत्रिंशन्मुहूर्त्ताः (२९), शेषा स्तिष्ठन्ति त्रयः, ते च द्वाषष्टिभागानयनार्थे द्वाषष्ट्या गुण्यन्ते, जातं षडशीत्यधिकमेकं शतम् (१८६) अस्मिन् राशौ ये प्रागुक्ताः शेषीभूता मुहूर्त्तस्याष्टादशद्वाषष्टि भागास्ते प्रक्षिप्यन्ते जाते चतुरुत्तरे द्वे शते (२०४) अस्य राशे र्द्वादशभिर्भागो हियते लब्धा एकस्य सुत्तस्य सप्तदश द्वाषष्टि भागाः (१७) तत आगतं यथोक्तमभिवर्द्धितमासस्य रात्रिन्दिवपरिमाणम् रा. मु. ( ३१/२०/-) इति । अथास्य मुहूर्त्तान् पृच्छति' ता से णं' इत्यादि, 'ता' तावत् " से णं' स १/६२ रूलु अभिवद्धितमासः ‘केवइए' कियत्कः कियत्परिमित: 'मुहुत्तग्गेणं' मुहूर्त्ताग्रेण मुहूर्त्त परिमान 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह 'ताणव' इत्यादि 'ता' तावत् 'णव एगूणसहाई मुहुत्तसयाई' नव एकोनषष्टानि एकोनषष्टधिकानि मुहूर्त्तशतानि 'सत्तरसावद्विभागा' सप्तदशद्वाषष्टिभागाः 'मुहुत्तस्स' एकस्य मुहूर्त्तस्य (९५९ १९६२) 'मुत्तगणं' मुहूतप्रिण मुहूर्तपरिमाणेन ‘आहिए’ आख्यातः ‘तित्रएज्जा’ ७ इति वेदत् स्वशिष्येभ्यः । तथाहि–अभिवर्द्धितमासस्य त्रिदिवपरिमाणम् ३१|२९|६२ एकस्य रात्रिन्दिवस्य त्रिंशन्मुहूर्त्तात्मकत्वात् त्रिशता गुण्यते, तत्र पूर्वमेकत्रिंशद् रात्रिन्दिवानि त्रिंशता गुण्यते जातानि त्रिंशदधिकानि नवशतानि (९३०) मुहूर्त्तानाम्, अत्रोपरितना ये एकोनत्रिंशन्मुहूर्त्तास्ते प्रक्षिप्यन्ते जाता एकोनषष्ट्यधिकनवशतमुहूर्त्ताः (९५९), ये उपरितनाः सप्तदश सप्तषष्टिभागाः ( १७ ) ते तथैव स्थिता इति समागताऽभिवर्द्धितमासस्य यथोक्ता ६७ ( ९५९ ६७ १९६७) मुहूर्त्तसंख्येति । अथाभिवर्द्धितसंवत्सरस्य कालमानमाह-‘ता एस णं' इत्यादि, 'ता तावत् 'एस णं' एषा खलु रात्रिन्दिवरूपा मुहूर्त्तरूपा च 'अद्धा' अद्धा काल: 'दुवालसखुत्तकडा' द्वादशकृत्वः कृता द्वादशवारैर्गुणिता 'अभिवढिए संवच्छ रे' एकः अभिवर्द्धितः अभिवर्द्धिताभिधः संवत्सरो भवतीति । अथास्य रात्रिन्दिवानि पृच्छति - ता से णं' इत्यादि, 'ता' तावत् 'सेणं' स खलु अभिवर्द्धितसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राईदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्ज्ग' इति वदेत् वदतु हे भगवन् ! भगवानाह— 'ता सिणि' इत्यादि, 'ता' तावत् 'तिण्णि तेसीयाई राई
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy