SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू. १ नक्षत्रादिसंवत्सरसंख्यादिकम् ४९७ रस्स' आदित्य संवत्सरस्य 'आइच्चे मासे' आदित्यः आदित्यसम्बन्धी मासः 'तीसइ तीसइ भुहुत्तेणं' त्रिंशत् त्रिंशन्मुइतकेन 'अहोरत्तेणं' अहोरात्रेण 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्ज' इति वदेत् वदतु हे भगवान्-'ता तीसं' इत्यादि, 'ता' तावत् 'तीसं' त्रिंशद् 'राइंदियाई' रात्रिन्दिवानि 'राइंदियस्स' एकस्य रात्रिन्दिवस्य 'अवड्ढभागो य' अपार्धभागश्च, अपगतः अर्द्धः अपार्द्धः, सचासौ भागश्च अपार्द्धभागः अर्द्धभागः पञ्चदश- मुहूर्तात्मकः सार्द्धत्रिंश हात्रिन्दिवात्मकः आदित्यो मासो भवतीति सार्द्धत्रिंशद्रात्रिद्विवानि 'राइंदियग्गेणं' गत्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः ‘ति वएज्जा' इति वदतु । नथाहि-सूर्यमासा युगे षष्टिः. ततो युगसम्बन्धिनां त्रिंशदधिकाष्टादश शतसंख्यानामहोत्राणां षष्टयभागे हते लभ्यन्ते सार्दास्त्रिंशदहोरात्रा इति । अथास्य मुहूर्तान् पृच्छतिता से गं' इत्यादि 'ता' तावत् 'से गं' सः आदित्यो मासः खलु 'केवइए' कियत्कः केयत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् वदतु हे भगवन् ! भगवानाह-'ता णव' इत्यादि 'ता' तावत् 'णव पण्णरसाइं मुहुत्तसयाई' नव पञ्चदशानि पञ्चदशाधिकानि नव मुहूर्तशतानि (९१५) 'मुहुत्ताग्गेणं' मुहूर्तपरिमाणेन . 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् स्वशेष्येभ्यः । तथाहि-सूर्यमासे परिमाणं साईत्रिंशदहोरात्रकम्, तच्चाहोरात्रस्य त्रिंशन्मुहूर्तात्म कत्वात् त्रिंशता गुण्यते, जायन्ते पञ्चदशाधिकानि नव मुहूर्तशतानीति । अथादित्यसंवत्सरस्य सर्वाद्धां प्रदर्शयति-ता एस णं' इत्यादि. 'ता' तावत् 'एस णं' एषा सर्वरात्रिन्दिवरूपा सर्वमुहूर्तरूपा च 'अद्धा' अद्धा-कालः 'दुवालसखुत्तकडा' द्वादशकृत्वः द्वादशवारैर्गुणिता 'आइच्चे संवच्छरे' एक आदित्यः संवत्सरो जायते। अथास्य रात्रिन्दिवानि पृच्छति–'ता से गं' इत्यादि. 'ता' तावत् 'से गं' स खलु आदित्यः संवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः 'ति वएज्जा' इति वदेत् वदतु हे भगवान् ! । भगवानाह-'ता तिन्नि' इत्यादि, 'ता' तावत् 'तिन्नि छावट्ठाई राइंदियसयाई' त्रीणि षट्पष्टानि षट्पष्टयधिकानि रात्रिन्दिवशतानि ( ३६६) 'राइंदिय ग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए आख्यातः कथितः 'ति वएज्जा' इति वदेत स्वशिष्येभ्यः । तथाहि-आदित्यो मासः सार्द्धत्रिंशदानिन्दिवात्मकः- ते च मासा एकस्मिन् संवत्सरे द्वादशेति सात्रिंशद्वादशभिर्गुण्यन्ते जाता यथोक्ता संख्या एकस्यादित्यसंवत्सरस्य रात्रिन्दिवानामिति । अथास्य मुहूर्त्तसंख्या पृच्छति 'ता से णं' इत्यादि. 'ता' तावत् ‘से पं'
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy