SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४९४ चन्द्रप्रज्ञप्तिसूत्रे णेन 'आहिए' आख्यातः नक्षत्रसंवत्सरस्य कियन्तो मुहूर्ता भवन्तीतिभावः 'तिवएज्जा' इति वदेत्, उत्तरमाह-'ता' तावत् 'णव मुहुत्तसहस्सा' नवमुहूर्तसहस्राणि 'अट्ठ य बत्तीसाइं मुहुनसयाई' अष्ट च द्वात्रिंशानि द्वात्रिंशदधिकानि मुहूर्तशतानि, 'छप्पन्नं च सत्तद्विभागा' पट्पच्चाशच्च सप्तषष्टि भागाः ‘मुहुत्तस्स' एकस्य मुहूर्तस्य (१.८३२।५-६) 'मुहुत्तग्गेणं' मुहूर्ताप्रेण मुहूत्त रिमाणेन 'आहिए' आख्यातः 'तिवएज्जा' इति वदेत् । अत्र नक्षत्रमासमुहूर्तपरिमाणं द्वादशभिर्गुणितं यथो क्तम् (९८३२।५८)नक्षत्रमासस्य मुहूर्तपरिमाणं भवतीति । १ । अथ द्वितीयचान्द्रसंवत् परविषये प्रश्ननिर्वचनसूत्राण्याह-'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां नक्षत्रादीनां 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणां मध्ये 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्र संवत्सरस्य 'चंदे मासे' चान्द्रः चन्द्रसम्बन्धोमासः 'तीसइ तीसइमुहुत्तेणं' त्रिंशत् त्रिंान्मुहूर्तकेन 'अहोरत्तेणं' एकैकाहोरात्रेण 'गणिज्जमाणे' गण्यमानः 'केवइए' कियत्कः किय परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाग्रेण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएना' इति वदेन् । उत्तरमाह --ता एगूगतीसं इत्यादि, 'ता' तावत् 'एगणतीसं राईदियाई' 'कोनत्रिं शद् रात्रिन्दिवानि 'बत्तीसं च बावट्ठिभागा' द्वात्रिंशच्च द्वाषष्टिभागाः 'राइंदियस्स' एकस्य रात्रिन्दिवस्य (२९।१२) 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् । तथाहि-युगे द्वाषष्टिश्चन्द्रमासा भवन्तीति युगस बन्धिनां त्रिंशदधिकाष्टादशशतानां द्वाषष्टया भागो हरणोयः, हृते च भागे लब्धा यथोक्ता एकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२९।२) इति । अथास्य मुहूत्तसंख्यां च्छत'ता से णं' इत्यादि, 'ता' तावत् 'से णं' खलु द्वितीयचन्द्रमासः 'केवइए, कियत्क कियत्परिमितः 'मुहत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः कथितः ? 'ति वएज्जा' इतिवदेत् । उत्तरमाह- 'ता अट्ठपंचासीयाई' इत्यादि 'ता' तावत् 'अट्ठ पंचासीयाई' मुहुत्तसयाई' अष्ट, पंञ्चाशीतानि पञ्चाशीत्यधिकानि मुहूर्तशतानि 'तीसं च बावद्विभागा' त्रिंशच्च द्वाषष्ठिभागाः ‘मुहुत्तस्स' एकस्य मुहूर्तस्य (८८५३०) 'मुहुत्तग्गेण' मुहूर्ताग्रेण मुहूर्त परिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इतिवदेत् । तथाहि चन्द्रमासपरिमाणम्एकोनत्रिंशदहोरात्राः, एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागाः (२९३२), तत्र सवर्णनार्थमे
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy