SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ६२६७ ६श६ चन्द्रप्तिप्रकाशिकाटोकाप्रा.११सू०१० संवत्सराणामादिस्वरूपनिरूपणम् ४७१ शेषेषु सूर्यो योगं युनक्तीत्याह-'पुणव्वसुस्स' इत्यादि, पुणव्वसुस्स' पुनर्वसोनक्षत्रस्य 'सोलसमुहुत्ता' षोडशमुहूर्ताः एकस्य च मुहूर्तस्य 'अट्ठय बावद्विभागा मुहुत्तस्स' अष्ट च द्वापष्टि भागा मुहूर्तस्य 'बावद्विभागं च' द्वाषष्टिभागं च ‘सत्तढिहा छित्ता' सप्तषष्टिधा छित्वा तेषु 'वीस चुणियाभागा' विंशतिश्चूर्णिका भागाः (१६-८२) 'सेसा' शेषाः अवशिष्टा भवेयुस्तपर्यन्तं सूर्यः पुनर्वसुनक्षत्रेण सह योग युनक्ति । अत्रापि स एव ध्रुवराशिः ६६ । ५ । १ । द्वादशभिर्गुण्यते, जातानि द्विनक्त्यधिकानि सप्तशतानि मुहूर्तानाम्, एकस्य च मुहूर्त्तस्य षष्टिषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टि भागाः (७९२ ६०२), एतस्मात् पुष्य शोधनकम्-एकोनविंशतिमुहूर्ताः, त्रिचत्वारिंशद् द्वाषष्टिभागाः, त्रयस्त्रिंशच्च सप्तषष्टिभागाः (१९ १२/२२), इत्येतत्प्रमाणं पूर्वोक्तरीत्या शोध्यन्ते, स्थितानि शेषाणि त्रिसप्तत्यधिकानि सप्तशतानि मुहूर्तानाम् , एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः, एकस्य च द्वाषष्टि भागस्य षट्चत्वारिंशत् सप्तषष्टि भागाः (७७३१६४६) तत एतस्मादाशेश्चत्वारिंशदधिकसप्तशत मुहूर्ताः, एकस्य मुहूर्तस्य च चतुर्विशतिषिष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तषष्टिभागाः ( ७४४ २४/६६) अश्लेषात आरभ्य आर्द्रापर्यन्तानां नक्षत्राणां शुद्धाः, ततस्तिष्ठन्ति शेषाः ६२/६७ अष्टाविंशतिं मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिपञ्चाशद् द्वाषष्टिभागाः, एकस्य च द्वापष्टि भागस्य सप्तचत्वारिंशत् सप्तपष्टिभागाः (२८५३४७) पुनर्वसुनक्षत्रगताः । तत आगतं पुन वसुनक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् तस्य षोडशसु मुहर्तेषु एकस्य च मुहूर्त्तस्याष्ट द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य विंशतौ सप्तषष्टिभागेषु (१६ -८/२०) शेषेषु सूर्यः पुनर्वसु नक्षत्रेण सह योगं युनक्तीति । अथ द्वितीय चान्द्रसंवत्सरस्यादि पर्यवसानविषये प्राह'ता एएसिणं' इत्यादि, 'ता' तावत् 'एएसिणं' एतेषां वक्ष्यमाणानां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणं मध्ये 'दोच्चस्स चंदसंवच्छरस्स' द्वितीयस्य चान्द्रसंवत्सरस्य 'आई' आदिः 'के आहिए' कः आख्यातः कुत्र कथितः ? 'तिवएज्जा' इति वदेत् । भगवानाह-'ता जे णं' इत्यदि, 'ता' तावत् 'जे णं' यत् खल्ल 'पढमस्स चंदसंबच्छरस्स' ६२६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy