SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ चन्द्रशप्तिप्रकाशिकाटीका प्रा.११ सू. १ संवत्सराणामादिस्वरूपनिरूपणम् ४५ गाणं आसाढाणं तेरस मुहुत्ता, तेरस य बावट्ठिभागा मुहुत्तस्स, वावट्टिभागं च सत्तढिहा छित्ता पत्तावीसं चुणिया भागा सेसा तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ?, ता पुणवसुणा, पुणव्वमुस्स दो मुहुत्ता, छप्पण्णं च बावट्ठिभागा मुहुत्तस्स, बावद्विभागं च सत्तटिहा छित्ता सट्ठी चुणिया भागा सेसा । ता एएसिणं पंचण्डं संवच्छराणं चउत्थस्स चंद संवच्छरस्स के आई आहिएति वएज्जा, ता जेणं तच्चस्स अभिवढिय संवच्छरस्स पज्जघसाणे सेणं चउत्थस्स चंदसंवच्छरस्स आई अणंतरपुरक्खडे समए, ता सेणं किं पज्जसिए आहिएति वएज्जा ? ता जे णं चरिमस्स अभिवढियसंवच्छरस्स आई से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च ण चंदे केणं णक्खत्तेणं जोयं जोएइ ?, ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं उणयालीसं मुहुत्ता, चालीसं च बावद्विभागा मुहुत्तस्स, वावद्विभागं चं सत्तट्टिहा छित्ता चउद्दस चुण्णियाभागा सेसा । तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ ? ता पुणव्वसुणा, पुणव्वसुस्स अउणतीसं मुहुत्ता, एक्कवीसं बावद्विभागा मुहुत्तस्स, बावद्विभागं च सन्चट्ठिहा छित्ता सीयालीसं चुण्णियाभागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवढियसंवच्छरस्स के आई आहिएति वएज्जा, ता जे णं चउत्थस्स चंद संवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवढियसंवच्छरस्स आई अणंतरपुरक्खडे समए, ता से णं किं पज्जवसिए आहिएति वएज्जा, ता जे णं पढमस्स चंदसंवच्छरस्स आई सेणं पंचमस्स अभिवढिय संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समय च णं चंदे केणं णक्खत्तेणं जोयं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तं समयं च णं सरिए केणं णक्खत्तेणं जोय जोएइ ?, ता पुस्सेणं पुस्सस्स णं एगूणवीस मुहुत्ता तेयालीसं च बावद्विभागा मुहुत्तस्स, बावट्ठिभागं च सत्तढिहा छित्ता तेत्तीसं चुणिया भागा सेसा ॥ सूत्रम् १ ॥ ॥ एक्कारसमं पाहुडं समत्त ॥११॥ छाया–तावत् कथं ते संवत्सराणामादिः आख्यातः ? इति वदेत्, तत्र खलु इमे पञ्चसंवत्सराः प्रज्ञप्ताः, तद्यथा- चान्द्रः १, चान्द्रः २, अभिवद्धितः ३, चान्द्रः४, अभिपद्धितः ५ । तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमस्य चान्द्रसंवत्सरस्य क आदि आख्यानः ? इति वदेत्, तावत् यत् खलु पञ्चमस्य अभिवद्धित संवत्सरस्य पर्यवसानं तत् बलु प्रथमस्प चान्द्रसंवत्सरस्य आदिः अनन्तरपुरस्कृतः समयः, तावत् स खलु किं पर्यवसितः आख्यात इति वदेत् यः खलु द्वितीयस्य चान्द्रसंवत्सरस्य आदिः सबलु 'प्रथमस्य चान्द्रसंवत्सरस्य पर्यवसानं अनन्तरपुरस्कृतसमयः तस्मिन् समये च खलु वन्द्रः केन नक्षत्रेण योग युनक्ति १, तावत् उत्तराभिराषाढाभिः उत्तराणामाषाढानां पहवंशतिमुहूर्ताः षड्विंशतिश्च द्वाष्टिभागा मुहूर्तस्य, द्वाष्टिभागं च सप्तषष्टिधा छित्त्वा पातु
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy