SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ "अथैकादशं प्राभृतम् ” गतं दशमं प्राभृतम्, तत्र चन्द्रसूर्यैः सह नक्षत्राणां योगः प्रोक्तः अधुनैकादशं प्राभृतं प्रारभ्यते, अत्र--पूर्व यत् 'कहं संवच्छराणामाई' कथं संवत्सराणामादि, इति प्रतिज्ञातं तदत्र वर्णयिष्यते इति सम्बन्धेनायातस्यास्यैकादशस्य प्राभृतस्येदमादिसूत्रम्-'ता कहं ते संवच्छराणामाई' इत्यादि । मूलम्-ता कहं ते संवच्छराणामाई आहिएति वएज्जा। तत्थ खल इमे पंच संवच्छरा पण्णत्ता,तं जहा-चंदे १, चंदे २, अभिवढिए ३, चंदे ४, अभिवढिए ५। ता एएसि णं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आई आहिएति वएज्जा । ता जेणं पंचमस्स अभिवड्ढीयसंवच्छरस्स पज्जवसाणं से णं पढमस्स चंदसंवच्छरस्स आई अणंतरपुरक्खडे समए, ता से णं किं पज्जवसिए आहिए ति वएज्जा ? ता जे णं दोच्चस्स संवच्छरस्स आई से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए । तं समयं च णं चंदे केणं णक्खत्तेण जोयं जोएइ ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छव्वीसं मुहुत्ता, छव्वीसं च वावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छित्ता चउप्पण्णं चुण्णिया भागा सेसा, तं समयं च णं सूरिए केणं णक वत्तेणं जोयं जोएइ ? । ता पुणव्वसुणा. पुणव्वसुस्स सोलसमुहुत्ता, अट्ठ य बोवद्विभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्टिहा छित्ता वीसं चुण्णिया भागा सेसा। ता एएसिणं पंचण्हं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स के आई आहिएति वएज्जा ? ता जे णं पहमस्स चंदसंवच्छरस्स पज्जवसाणे से णं दोच्चस्स चंदसंवच्छरस्स आई अणंतरपुरक्खडे जमए, ता से णं किं पज्जवसिए आहिए ? ति वएज्जा । ता जे णं तच्चस्स अभिव इढिय संवच्छरस्स आई से णं दोच्चस्स चंद संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे सनए तं समयं च णं चंदे केणं णक्खत्तेण जोयं जोइए ?, ता पुव्वाहि आसाढाहिं, पुव्वाणं मासाढाणं सत्तमुहुत्ता, तेवणं च बावट्ठिभागा मुहुत्तस्स बाट्ठिभागं च सनटिहा छित्ता इगतालीं संचुणियाभागा सेसा, तं समयं च णं सूरिए केणं णक्खत्तेणं जोयं जोएइ ?, ता पुणव्वसुणा, पुणव्यसुस्स णं बायालीसं मुहुत्ता, पणतीसं च वावढि भागामुहुत्तस्स, बावहिभागं च सत्तट्टिहा छित्ता सत्तचुण्णियाभागा सेसा । ता एएसिणं चण्हं संवच्छराणं तच्चस्स अभिवइढियसंवच्छरस्स के आई आहिए ति वएज्जा, ता जेणं दोच्चस्स चंद संवच्छरस्स पज्जवसाणे सेणं तच्चस्स अभिवड्ढियसंवच्छरस्स आई अणंतर पुरक्खडे समए, ता सेणं किं पज्जवसिए आहिएति वएज्जा ?, ता जेणं चउत्थस्स चंद संवच्छरस्स आई सेणं तच्चस्स अभिवड्ढीय संवच्छरस्स पज्जवसाणे अणंतरपच्छाकडे समए, तं समयं च णं चंदे केणं णक्खत्तेणं जोयं जोइए ?, ता उत्तराहिं आसाढाहि उत्त
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy