SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीकाप्रा.१०प्रा.प्रा.२२ सू.१ नक्षत्रक्षेत्र परिभाग निरूपणम् ४७१ दुहओ वि णं णक्खत्ता जुत्ता जोएहि । मंडलं सयसहस्सेणं अट्ठाणउयाए सरहिं छित्ता इच्चेस णक्खत्त खेत्तपरिभागे णक्खत्तविजए पाहुडेत्ति आहिए तिबेमि ॥सूत्रम्॥११॥ "दसमस्स पाहुडस्स बावीसइमं पाहुडपाहुउं समत्तं" १०-२२ दसमं पाहुडं समत्तं ॥१०॥ छाया–तावत् यदा खलु अयं चन्द्रः गतिरामा पन्नको भवति तदा खलु इतरोऽपि चन्द्रः गतिःसमापन्नको भवति । यदा खलु इतरोऽपि चन्द्रः गतिसमापन्नको भवति तदा खालु अयमपि चन्द्रः गतिसमापन्न को भर्या: । तावत् यथा खलु अयं सूर्यः गति समापन्न को भवति तदा खल इतरोऽपि सूयः गतिसमापन्नको भवति । यदा खलुइतरः सूर्यः गतिसमापन्नको भवति तदा खलु अपमपि सूर्यः गरिसमा पन्नको भवति । एवं ग्रहा अपि, नक्षत्राण्यपि । तावत् यदा खलु अयं चन्द्रः युक्तः योगेन भवति तदा खलु इतरोऽपि चन्द्रः युःकः योगेन भवति । यदा खलु इतरः चन्द्रः युक्तः योगेन भवति तदा खलु अयमपि चन्द्रः युक्तः योगेन भवति । एवं योऽपि ग्रहा अपि नक्षत्राण्यपि । सदाऽपि खलु चन्द्रौ युक्तौ योगैः सदापि खलु सूयौँ युक्तौं योगः, सदापि खलु ग्रहाः युक्ता योगैः सदापि खालु नक्षत्राणि युक्तानि योगैः, उभयतोऽपि खलु चन्द्रौ युक्तौ योगैः, उभयतोऽपि खलु सूौं युक्तौ योगैः उभगतोपि खलु ग्रहाः युक्तःोगैः, उभयतोपि खलु नक्षत्राणि युक्तानि योगः, । मण्डलं शतसहस्रेण अष्टानवत्यशतः छित्त्वा इत्येष नक्षत्रक्षेत्रपरिभागः नक्षत्र विवये प्रभृमिति आख्यातः, इीि ब्रवीमि ॥ सूत्रम् ११॥ "दशमस्य प्रामृतस्य द्वाविंशतितमं प्राभृतप्राभृतं समाप्तम् दशमं प्रामृतं समाप्तम् । १०॥ व्याख्या-'ता जया णं' इति 'ता' तावत् 'जया णं' यदा खलु इमे' अयं यस्मिन् काले यः प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रप्रकाशको विवक्षितः 'चंदे' चन्द्रः विवक्षिते मण्डले 'गइसमावण्णए भवइ' गतिसमापन्नतः गतिमान् भवति 'तया णं' तदा खलु तस्मिन् काले 'इयरे वि चंदे' इतरोऽपि य ऐरवतक्षेत्रं प्रकाशयति स विवक्षितचन्द्रः ‘गइसमावण्णए' गति समापन्न को गति युतः 'भबई' भवति । 'जया णं' यदा खलु 'इयरे वि चंदे' इतरोऽपि ऐरवतक्षेत्र प्रकाशकश्चन्द्रः तस्मिन्नेव विवक्षिते मण्डले 'गइसमावण्णए भवइ' गति समापन्नकः गतियुक्तो भवति 'तया णं' तदा 'खलु 'इमे वि चंदे' अयमपि भरतक्षेत्रप्रकाशकश्चन्द्रोऽपि 'गइसमावण्णए भाइ' गतिसमापन्नको भवति भरतक्षेत्रप्रकाशकश्चन्द्रः ऐवतक्षेत्रप्रकाशकश्चन्द्रश्चेत्युभावपि चन्द्रौ स्वस्वविवक्षितभण्डले समकालमेव गतियुक्तौ भवत इति भावः । __अथ सूर्यविषये तदेवाह-'ता जया णं इसे सूरिए' इत्यादि 'ता' ताबत् 'जया णं' यदा यस्मिन् काले खलु 'इमे' अयं भरतक्षेत्रप्रकाशकः 'सूरिए' सूर्यः 'गइसमावण्णए भवई' गति समापन्नकः गतिमान् भवति 'तया णं तदा तस्मिन्नेव काले खलु 'इयरेवि सुरिए' इतरोऽपि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy