SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ ४६२ .. ६०१२. चन्द्रप्रज्ञप्तिसूत्रे स्यां परिसमापयतीति भावः तथाहि-अत्रापि स एव ध्रुवराशि:--६६।५।१। द्वादश्यमावास्यायाश्चिन त्यमानत्वाद् द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि मुहूर्तशतानि, एकस्य च मुहूर्तस्य द्वाषष्टिभागा ( ७९२-१८-)एतस्माद् राशेः द्विचत्वारिंशदधिकानि चत्वारि मुहूर्तशतानि, एकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः (४४२-४६) अश्लषात आरभ्य उत्तराषाढ़ापर्यन्तानां त्रयोदशानां नक्षत्राणां शोध्यन्ते, स्थितानि पश्चात् पञ्चाशदधिकानि त्रीणि मुहूर्तशतानि, एकस्य च मुहूर्तस्य चतुर्दश द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टि भागाः (३५०।५४१-२) पुनरेतस्माद् राशेः नवोतराणित्रीणि मुहर्तशतानि, एकस्य मुहूर्तस्य चतुर्विशति ६२६७ 1६२६७ पिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य षट्षष्टिः सप्तष्टिभागाः (३०९।२४६६ ) अभिजित आरभ्य रोहिणी पर्यन्तानामेकादशानां नक्षत्राणां शोध्यन्ते, स्थिताः पश्चात् चत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य एकपञ्चाशद् द्वाषष्टि भागाः, एकस्य च द्वाषष्टिभागस्य त्रशोदश सप्तषष्टि भागाः (४०५१/१३) एतस्मात्-मृगशीर्षस्य त्रिंशन्मुहर्ताः शोध्यन्ते, स्थिताः पश्चाद् दश मुहूर्ताः ६ शेषास्त एवेति (१०५११३ ) तत आ नक्षत्रस्य पञ्चदशमुहूर्तात्मकत्त्वात्तस्य चन्द्रेण सह युक्तस्य चतुर्दा मुहूर्तेषु, एकस्य च मुहूत्र्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टि भागेषु (४१.०५४) शेषेषु द्वदशी अमावास्या परिसमाप्तिमुपयातीति । अथ सूर्यनक्षत्रयोगमाह-'तं समयं च णं' इत्यादि, तं समयं च णं' तस्मिन् समये च द्वादशामावास्या चन्द्रयोगसमये खलु 'सूरिए' सूर्यः 'केणं णक्खत्तणं' केन नक्षत्रण युक्तः सन् दादशोममावास्याँ 'जोएई' युनक्ति परिसमापयति ? भवगवानाह'ता अदाए चेव' इत्यादि, 'ता' तावत् 'अदाए चेव' आर्द्रायैव सूर्योऽपि आर्द्रानक्षत्रेणैव युक्तो भूत्वा चन्द्रवत् द्वादशीममावास्यां परिसमापयति । तदेवाह-'अदाए' आर्द्रायाः, इत्यादि सर्व मुहूर्त्तादि प्रमाणं 'जहा' यथा येन प्रकारेण 'चंदस्स' चन्द्रस्य चन्द्रसूत्रे कथितं तथैवात्रापि विज्ञेय मिति ।। अथ चरमद्वाषष्टितमाममावास्याविषयं सूत्रमाह-'ता एएसिणं' इत्यादि, गौतमः पृच्छति 'ता' तावत् 'एएसिगं' एतेषां खलु 'पंचण्हं संवच्छाराणं' पञ्चानां संवत्सराणां मध्ये 'चरिम' चरमां युगपर्यन्तवर्तिनीं 'बावढि अमावासं' द्वाषष्टिं द्वाषष्टितमाममावास्यां 'चंदे' चन्द्रः 'केण णक्ख
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy