SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ४५४ चन्द्रप्रशप्तिसूत्रे तत उत्तराषाढानक्षत्रस्य पञ्च चत्वारिंशन्महूर्तात्मकत्वा दुत्तराषाढानक्षत्रस्य षविंशतौ मुहूर्तेषु, एकस्य च मुहूर्तस्य पविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु (२६- ) शेषेषु चन्द्रो द्वादशी पौर्णमासी परिसमापयतीति । साम्प्रतमस्यामेव द्वादश्यां पोर्णमास्यां सूर्य नक्षत्रयोगमाह'तं समयं च णं' इत्यादि, गौतमः पृच्छति-'तं समयं च णं' तस्मिन् समये चन्द्रयोगसमये च खलु 'सूरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह योगं कुर्वन् द्वादशी पोर्णमासी 'जोएई' युनक्ति परिसमापयति ? भगवानाह - ता पुणव्वसुणा' इत्यादि, 'ता' तावत् 'पुणब्बसुणा' पुनर्वसुना सह योगं युजन् सूर्यो द्वादशी पोर्ण मासी परिसमापयति. तदेव स्पष्टयति पुणवमुस्त' इत्यादि, 'पुगव्यमुस्त'पुनर्वसोः पुनर्वसुनक्षत्रस्य ‘सोलसमुहुत्ता' षोडशमुहूर्ताः, 'अट्ठ य बावद्विभागा मुहुत्तस्स' अष्ट च द्वाषष्टिभागा मुहूर्तस्य, 'बावद्विभागं च सत्तढिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा बिभज्य 'वीसं चुण्णियाभागा सप्तषष्टिभाग सम्बन्धिनो विंशतिश्चूर्णिकाभागाः (१६-२) यदा ‘सेसा' शेषा-शेषी भूतास्तिष्ठन्ति तदा सूर्यो द्वादशी पौर्णमासी परिसमापयतीति भावः तथाहि स एव ६६।५।१। ध्रुवराशिर्वादश पौर्णमासी चिन्तायां द्वादशभिर्गुण्यते जातानि द्विनवत्यधिकानि सप्तशतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्य षष्टिषिष्टि भागाः, एकस्य च द्वाषष्टिभागस्य द्वादशसप्तपष्टिभागाः (७९२-६° । - । तत ८/२० ६२ ६७ एतस्माद् राशेः पुष्यशोधनकम्-एकोनविंशति मुहूर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तष्टिभागाः (१९०२ । २२ एतावत्परिमितं पूर्वोक्तप्रकारेण शोध्यते, स्थितानि पश्चात् त्रिसप्तत्यधिकानि सप्तशतानि, मुहूर्तानाम्, एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः, एकस्यच द्वाषष्टिभागस्य षटू चत्वारिंशत् सप्तषष्टि भागाः (७७३- । १६ । तत एतस्माद् राशेः-चतुश्चत्वारिंशदधिकसप्तशतमुहूर्तः, एकस्य च ६२ ६७ मुहूर्तस्य चतुर्विशत्या द्वाषष्टिभागः, एकस्य च द्वाषष्टिभागस्य षट्पष्टया सप्तषष्टिभागै (७४४- २४- ६१) अश्लेषात आरभ्य आर्द्रापर्यन्तानि नक्षत्राणि शोध्यानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहूर्ताः, एकस्य च मुहूत्तस्य त्रिपञ्चाशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभाग
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy