SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीकाप्रा. १०प्रा प्रा. २२सू. ८ च.सू. वा केन न. पौर्णमासीं परिसमापयति ४५३ एतस्माद्राशेः अश्लेषादि हस्त पर्यन्तानां पञ्चानां नक्षत्राणां पञ्चाशदधिकशत मुहूर्त्ताः (१५० ) शोध्यन्ते, पञ्चाशदधिकशत मुहूर्त्तेर श्लेषादिपञ्चनक्षत्राणि शुद्धयन्तीति भावः, शोधिते च शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहूर्त्ताः, शेषं तथैव यथा (२८ - २३ २७) ततश्चित्रानक्षस्य त्रिंशन्मुहू ६२ ६७ र्त्तात्मकत्त्वातस्यैकस्मिन् मुहूर्ते, एकस्य च मुहूर्त्तस्याष्टाविंशतौ द्वाषष्टिभागेषु, एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु (१।२८।३० ) शेषेषु सूर्यस्तृतीयां पौर्णमासीं परिसमापयतीति । अथ द्वादशी पौर्णमासी विषयं चन्द्रनक्षत्रयोगसूत्रमाह - 'ता एएसिणं' इत्यादि, गौतमः पृच्छति - 'ता' तावत् 'एएसि णं' एतेषां खउ 'पंच'हं संवच्छरणं' पञ्चानां संवत्सराणं मध्ये 'दुवास पुगनःसिणि' द्वादशीं पौर्णमासीं 'चंदे' चन्द्रः 'केणं नक्खत्तेण' केन नक्षत्रेण 'जोएइ' युनक्ति-परिसमापयति ? भगवानाह - 'ता उत्तरासादाहिं' इत्यादि, 'ता' तावत् 'उत्तरासादाहिं' उत्तराषाढाभिः, उत्तराषाढानक्षत्रस्य चतुस्तारकत्वाद् बहुवचनम्, उत्तराषाढा नक्षत्रेण सह योगं युञ्जन् चन्द्रो द्वादशीं पौर्णमासीं समापयतीति भावः । तदेव स्पष्टयति- 'उत्तरासाढाणं' उत्तराषाढानाम-उत्तराषाढानक्षत्रस्य 'छव्वीसं मुहुत्ता' षड्विंशतिर्मुहूर्त्ताः, 'छव्वीसं च बाब - भागा मुहुत्तस्स' षडविंशतिश्च द्वाषष्टिभागा मुहूर्तस्य, 'बावद्विभागं च ' द्वाषष्टिभागं च 'सत्तट्ठिहा छित्ता' सप्तषष्टिधा छित्त्वा - विभज्य तत्सम्बन्धिनः 'चउप्पण्ण चुण्णिया भागा' चतुष्पञ्चा २६/५४. शच्चूर्णिका भागाः (२६---) 'सेसा' शेषा यदा भवेयुस्तदा चन्द्रो द्वादशीं पौर्णमासीं ६२ ६७ परिसमापयतीति भावः । कथमवसीयते इत्याह- स एव ध्रुवराशि: ६६ |५|१| द्वादशी पौर्णमास्या विचार्यमाणत्वादेव ध्रुवराशि र्द्वादशभिर्गुण्यते, जातानि द्विनवत्यधिकानि सप्तशतानि मुहूर्त्तानाम्, एकस्य च मुहूर्त्तस्य षष्टिर्द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य च द्वादश सप्तषष्टिभागाः (usp-1923) ततः 'मूले सत्तेव बायाला' मूले सप्तैव द्विचत्वारिंशाः द्विचत्वारिंशदधिकानि सप्तशतानि मूलपर्यन्तनक्षत्रमुहूर्त्तानाम् इति करणगाथावचनात् सप्तभिर्द्विचत्वारिंशदधिकमुहूर्तशतैः, एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैः, एकस्य च द्वाषष्टिभागस्य षट् षष्ट्या सप्तषष्टिभागैः (७४२ – २४६६) अभिजित आरभ्य मूत्रपर्यन्तानि नक्षत्राणि शोध्यानि, ६० ७९२ ६२/ " ६२६७ ततो द्वात्रिंशता मुहूर्तैः पूर्वाषाढा शोध्यते, तिष्ठन्ति शेषम् अष्टादश मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य पञ्चत्रिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः (१८ --- ३५ |१३ ६२ ६७ 1
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy