SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४५० ६२१६७ १४.६ ६२६७ चन्द्रप्राप्तिसूत्रे एकस्य च मुहूर्तस्य सप्तचत्वारिंशद् द्वाषष्ठिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टि भागाः (१२२-४-२) । ततोऽस्माद्राशेः त्रिंशन्मुहूर्ताः श्रवणस्य (३०), त्रिंशन्मुहूर्ता धनिष्ठायाः (३०), पञ्चदशमुहूर्ताः शतभिषजः (१५) त्रिंशन्मुहूर्ताः (३०) पूर्वभाद्रपदायाश्चेति सर्वे पञ्चोत्तरशत (१०५) मुहूर्ता अनन्तरोदित द्वाविंशत्यधिकशत (१२२) भुहूर्तेभ्यः शोध्यन्ते, स्थिताः पश्चातू सप्तदश मुहूर्ताः (१७) शेषा अङ्कास्त एवेति स्थिताः (१७-४०। ३), तत ६२।६७ उत्तराभाद्रपदानक्षत्रस्य पञ्च चत्वारिंशन्मुहूर्तात्मकत्वात् उत्तराभाद्रपदनक्षत्रस्य सप्तविंशतौ मुहूर्तेषु, एकस्य च मुर्तस्य चतुर्दशसु, द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य चतुप्पष्टौ सप्तपष्टिभागेषु (२७-२०६०) शेषेषु द्वितीयां पौर्णमासी चन्द्रः परिसमापयति । __ अथास्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगमाह-तं समयं च णं' इत्यादि. 'तं समयं च णं' तस्मिन् समये च खलु यस्मिन् समये चन्द्रो द्वितीयां पौर्णमासी समापयति तस्मिन् समये 'सुरिए' सूर्यः 'के णक्खत्तेणं' केन नक्षत्रेण सह युक्तः सन् द्वितीयां पौर्णमासी 'जोएइ' युनक्ति समापयति ? एवं गौतमेन पृष्टे भगवानाह–'ता उत्तराफग्गुणीहिं' इत्यादि 'ता' तावत् 'उत्तराफग्गुणीहिं' उत्तराफाल्गुनीभ्यां सह सूर्यो योगं युनक्ति, तत्र द्वितीय पौर्णमासी परिसमापयति समये 'उत्तराफग्गुणीण' उत्तरफाल्गुन्योः उत्तराफाल्गुनीनक्षत्रस्य, अत्राप्यस्य द्वितारकत्वाद्विवचनम्, 'सत्त मुहुत्ता' सप्तमुहूर्ताः, तेतीसं च बावटिभागमुहुत्तस्स' त्रयस्त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य, तथा 'बासट्ठिभागं च सत्तट्टिहा छित्ता' द्वाषष्टिभागं च सप्तषष्टिधा छित्त्वा विभज्य तेषु 'एक्कतीसं चुण्णिया भागा' 'एकत्रिंशश्चूर्णिका भागाः शेषा यदा तिष्ठन्ति उत्तराफाल्गुनी नक्षत्रस्य तदा सूर्य स्तामेव द्वितीयां पौर्णमासी परिसमापयतीति भावः । कथमेतदित्याह-अत्रापि स एव पूर्वोक्तो ध्रुवराशिम्रियते यथाङ्कतः (६६।५।१। धृत्वा चात्र द्वितीय पौर्णमासीविषयकः प्रश्न इति ध्रुवराशिर्वाभ्यां गुण्यते जाता द्वात्रिंशदधिकशतमुहूर्ताः, एकस्य च मुइतस्य दशद्वाषष्टिभागाः एकस्य च द्वापष्टिभागस्य द्वौ सप्तषष्टिभागौ(१३२---- ६२६७ तत एतस्माद् राशेः पुण्यशोधनकम् एकोनविंशति मुहर्ताः, एकस्य च मुहूर्तस्य त्रिचत्वात्रिंशत् सप्तषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः (१९- ३३) इत्येतावत्परिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चात् शतमेकं द्वादशोत्तरं (११२) ४३३३ ६२/६७
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy