SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ शतिप्रकाशिकाटीकाप्रा. १० प्रा० प्रा. २२सू. ७चन्द्र सूर्योवाकेननक्षत्रेणपौर्णमासीं परिसमापयति४४७ एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागाः, एकः सप्तषष्टि भागः (६६ - 4 । १ ) एष ध्रुवराशि ५ ६२६७ र्धियते, धृत्वा च प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगं ज्ञातुमिच्छतीति एकेन गुण्यते, एके गुणो राशिः स एव स्थित तावानेव जातः, एतस्माद् राशेरभिजिन्नक्षत्रस्य नव मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य ६६ 1 ) २४ चर्तुर्विंशति र्द्वाषष्टिभागाः एकस्य च द्वाषष्टि भागस्य षट्षष्टि सप्तषष्टिभागाः (९ - ६२ ६७ इत्येतत्परिमितं शोधनकं शोध्यते, तत्र प्रथमं षट्षष्टि मुहूर्त्तेभ्यो (६६) नव मुहूर्त्ताः शोध्यन्ते स्थिताः शेषाः सप्तपञ्चाशत् (५७) एभ्य एक मुहूर्त्तं गृहीत्वा तस्य द्वाषष्टिभागाः क्रियन्ते, ते च द्वाषष्टि भागा अपि पञ्चकरूपे द्वाषष्टि भागराशौ प्रक्षिष्यन्ते, जाताः सप्तषष्टि द्वाषष्टि भागाः (६७) तेभ्यश्चतुर्विंशतिः शोध्यते, स्थिताः पश्चात् त्रिचत्वारिंशत् (४३) तस्माद् एकं रूपं गृही ६२ त्वा तस्य सप्तषष्टि भगा क्रियन्ते, ते च सप्तषष्टिभागा अपि एकक रूपे सप्तषष्टिभागे प्रक्षिप्यन्ते अष्टषष्टिः सप्तषष्टिभागाः (६५) तेभ्यः षट्षष्टिः शोध्यते, स्थितौ शेषौ द्वौ सप्तषष्टि ६७ जाता भागौ ( ५६ । ४३ + ६२ २ - ), ततस्त्रिंशता मुहूर्त्त : श्रवणः शोध्यते, स्थिताः पश्चात् षडविंशति ६७ २। ६२ ६७ धनिष्ठा नक्षत्रस्य त्रिंशन्मुहूर्त्तात्मकत्वात् त्रिंशन्मुहूर्त्ते भ्यः पूर्वोक्तो राशिः शोध्यते तत आगतम् धनिष्ठानक्षत्रस्य त्रिषु मुहूर्त्तेषु, एकस्य च मुहूर्तस्य एकोन विंशतिसंख्यकेषु सप्तषष्टिभागेषु ( ३-- । ६५) शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमेति । १ । ६२ ६७ १९ साम्प्रतं सूर्यनक्षत्रयोगमाह - 'त' समयं चणं' इत्यादि 'तं समयं च णं' तस्मिन् समये खलु, अत्र सप्तम्यर्थे द्वितीया प्राकृतत्वात् यस्मिन् समये धनिष्ठानक्षत्रं यथोक्तशेषं चन्द्रेण युक्तं परिसमापयति तस्मिन्क्षणे 'सूरिए' सूर्य: 'केणं णक्खत्तेणं' केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासीं 'जोएइ' युनक्ति परिसमापयति ? एवं गौतमेन पृष्टे भगवानाह - 'ता 'पुव्वाफग्गुणीहिं' 'ता' तदा 'पुव्वा फग्गुणीहिं' पूर्वाफाल्गुनीभ्याम् पूर्वाफाल्गुनीनक्षत्रस्य द्वितारकत्वाद्विवचनम्, प्राकृ च द्विवचनाभावाद् बहुचनम्, तयोश्च 'पुव्वाफग्गुणीणं' पूर्वाफाल्गुन्यो स्तदानीं 'अट्ठावीसं मुहुत्ता' अष्टाविंशतिर्मुहूर्त्ताः, 'अद्वतीसं च बावट्टिभागा मुहुत्तस्स' अष्टात्रिंशच्च द्वाषष्टि भागा मुहूर्त्तस्य, तथा 'वाद्विभागं च ' एकंच द्वाषष्टिभागं 'सत्तट्ठिा छित्ता' सप्तषष्टिधा छित्वा, एकस्य द्वाषष्टि र्मुहूर्त्ताः शेषा अंकास्तएवेति (२६–४३।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy