SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा. १० प्रा. प्रा. २२ सू.५ सूर्यस्य पौर्णमासीपरिसमाप्तिदेशः ४३९ खलु देशे स्थितः सन् 'तं तं पुण्णमासिणिं' तां तां विवक्षितां पौर्णमासी 'मूरिए' सूर्यः 'जोएइ' युनक्ति परिसमापयति । एवं तावद ज्ञातव्यं यावत् भूयोऽपि चरमां द्वाषष्टितमां पौर्णमासी सूर्यः परिसमापयतीति । एतच्च गणितक्रमवशाद् ज्ञायते, तथाहि-पाश्चात्ययुगचरमद्वाषष्टितम पौर्णमासी परिसमाप्तिसम्बन्धिस्थानात् परतो मण्डलस्य चतुर्विशत्यधिकशतविभक्तस्य सम्बन्धिनां चतुर्नवतिचतुर्नवति भागेषु समतिक्रान्तेषु तस्यास्तस्याः पौर्णमास्याः परिसमाप्तिर्भवतीति ततश्चतुर्नवति षष्टया गुण्यते जातानि अष्टाविंशत्यधिकानि अष्टपञ्चाशच्छतानि-(५८२८) एषां चतुविंशत्यधिकेन शतेन भागे हृते लब्धाःसप्तचत्वारिंशत् सकलमण्डलपरावर्ताः (४७) किन्तु न च तैः प्रयोजनम् केवलं राशेनिर्लेपी भवनादागतम्-यस्मिन् देशे स्थितः सन् सूर्यः पाश्चात्ययुगसम्बन्धि चरमद्वाषष्टितमपौर्णमासीपरिसमापकस्तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वाषष्टितमां पौर्णमासी परिसमापयतीति । अथ चरमद्वाषष्टितम पोर्णमासी परिसमाप्तिसम्बन्धि देशं पृच्छति-'ता एएसि णं' इत्यादि, 'ता' तावत् 'एएसि गं' एतेषां खलु 'पंचण्हं संवच्छराणं' पञ्चानां संवत्सराणाँ मध्ये 'चरिमं' चरमां युगपर्यन्तवर्तिनीं 'बावडिं' द्वाषष्ठितमां 'पुण्णमासिणि' पौर्णमासी 'सूरिए' सूर्यः 'कंसि देसंसि' कस्मिन् देशे स्थितः सन् 'जोइए' युनक्ति परिसमापयति । एवं गौतमेन पृष्टे भगवानाह 'ता जंबुद्दीवस्स णं' इत्यादि, 'ता' तावत् 'जंबुद्दीवस्स णं दीवस्स' जम्बूद्वीपस्य खलु द्वीपस्य 'पाइणपडीणाययाए' प्राची प्रतीच्यायतया, अत्रापि प्राचीग्रहणेन उत्तरपूर्वादिक् प्रतीचो ग्रहणेन च दक्षिणापरा गृह्यते, ततः-उत्तर पूर्वायतया दक्षिणापरायतया चेति । एवं 'उदीणदाहिणाययाए' उदीचीदक्षिणायतया, तत उदीचीग्रहणेन-अवरोत्तरा दक्षिणग्रहणेन पूर्वदक्षिणा गृह्यते, ततोऽयमर्थः-- अपरोत्तरायतया, पूर्वदक्षिणायतया च 'जीवाए' जीवया प्रत्यञ्चया दवरिकयेत्यर्थः 'मंडलं' मण्डलं 'चउव्वीसेणं सएणं' चतुर्विशत्यधिकेन शतेन 'छित्ता' छित्त्वा विभज्य पुनश्चतुभिर्भक्त्वा 'पुरथिमिल्लं' पौरस्त्ये पूर्व दिग्वर्तिनि 'चउब्भागमंडलंसि' चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे तद्गतान् ‘सत्तावीसं भागे' सप्तविंशति भागान् ‘अट्ठावीसइभार्ग' अष्टाविंशतितमं भागं 'वीसहा छित्ता' विंशतिधा छित्त्वा तद्गतान् 'अट्ठारसभागे' अष्टादशभागान् ‘उवाइणावित्ता' उपादाय 'तिहिं भागेहि' शेष स्त्रिभिर्भागः, चतुर्थस्य च भागस्य ‘दोहियकलोहिं' द्वाभ्यां च कलाभ्यां विंशतितमाभ्यां-दाहिणिल्लं' दाक्षिणात्यं दक्षिणदिग्वर्त्तिनं च 'चउब्भागमंडलं' चतुर्भागमण्डलं 'असंपत्ते' असम्प्राप्तः सन् 'एत्थणं' अत्र खलु देशे 'सूरिए' सूर्यः 'चरिमं' चरमां युगान्तिमा 'बावर्द्धि' द्वाषष्टितमां 'पुण्णमासिणि' पौर्णमासी 'जोएई' युनक्ति परिसमापयतीति ।। सू० ५॥ अथ चन्द्रसूर्ययोरेवाऽमावास्यापरिसमाप्तिदेशं प्रतिपादयन् प्रथमं चन्द्रविषय सूत्रमाह--- 'ता एएसि णं' इत्यादि ।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy