SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा. ११ सू० ४ आदित्यसंवत्सरनिरूपणम् २५ मण्डलात् तदनन्तर मण्डल संक्रार २ द्वौ द्वौ एकष्टिभागमुहत्तौ एकैकस्मिन् मण्डले दिवस क्षेत्रस्य निर्वर्धयन२ रजनी त्रस्य अभिवर्धयन्२ सर्ववाह्य मण्डलमुपसंक्रम्य चार वरति । तावत् यदा खलु यः सर्वबाह्य भण्डलमुपसंक्रम्य चार चरति तदा बल पाभ्यन्तर मण्डल प्रणिधाय केन ज्यशीतिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्टिः एक टभागमुहर्त शतानि दिवसक्षेत्र य निर्वर्थ्य, रात्रिक्षेत्रस्य अभिवयं चार चरति तदा खलु उत्तमकाष्ठप्राप्ता उत्कर्पिका अ टादशमुहर्ता रात्रिर्भवति, जघन्यको द्वादशमुहत्तों दिवस भवति । एतत् खलु प्रथमं षण्मासम् । एतत् खलु प्रथमस्थ षण्मासस्य पर्यवसानम् । पथ प्रविशन् सूर्यो द्वितीयं षण्म) म् अयन् प्रथमेऽहोरा बाह्यानन्तर मण्डलमुपसंक्रम्य चार रलि । तावत् यदा खलु सूर्यः बागानन्तर मण्डलमुपसंक्रम्य चार चरति तदा खलुअष्टा दशा त रात्रिर्भवति द्वाभ्यामेक 'टभागमुहूर्ताभ्यामूना,द्वादमहत्तों दिवसो भवति द्वाभ्य मेकपष्टिभागातभ्यामधिकः । अथ प्रविज्ञान सूर्यो हिलीयेऽहोराने दाह तृतीय मण्डल मुपसंक्रम्य चार चरति । तास यदा खलु सूर्यो बाह्य तृतीयं समुपसंक्रय चार चरति तदा खलु अष्टादशमुहर्ता रावर्भवति चतुभिरेक घटनाग हूतैरूना, द्वादशमहत्तों दिवस भवति चतुभिरेकषाष्टभाग महत्तैरधिकः । एवं खलु एतेन उपायेन प्रविान सूर्यः नदन्तरात् मण्डलात् तदनन्तरं मण्डा संक्रामन् द्वौ द्वौ एकपष्टिागमुहत्ती पककस्मिन् भण्डले रात्रिक्षेत्रस्य निर्वर्धयन २ देवसक्षेत्रस्य अभिवर्धयन २ सर्वाभ्यन्तरमण्डलमुप मंत्र चारं चरति । तावत् यदा खलु सूर्यः सर्ववाह्यात् मण्डलात् सर्वाभ्यन्तर भण्डल मुपसंक्रम्य चार चरति तदा खलु सर्वबाह्यमण्डलं प्रणिधाय एकेन यशीतिकेन गदिवशतेन त्रीणि षट्पष्टिः एकषष्टिभागमुहर्त शतानि रात्रिक्षेत्रम्य निर्बर्ध्य, दिवस क्षेत्रस्याभिवर्ध्य चार चरति : दा खलु उत्तमकाष्ठाप्रातः उत्कर्षक: अष्टादशमुहत्तों दिवस। भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । एतत् खलु द्वितीयं पण्मासम् , एतत् खलु द्वितीयस्य षण्मासस्य पर्यवसानम् , एष खलु आदित्यसंवत्सरः । एतत् खलु आदि यसंवत्सरस्य पर्यवसानम् ॥ २० ॥ इति खलु तस्यैवम् आदित्यसंवत्सरस्य सकृत् अष्टादशमुहर्तो दिवसो भवति, सकृत् अष्टादशमुहूर्ता रात्रिर्भवति, सकृत् दशमुहूत्तो दिवसो भति, सकृत् द्वादशमुहर्ता रात्रि भवति । प्रथमे षण्मासे अस्ति अष्टा दशमुहूर्ता रात्रिः, नास्ति अष्टादशमुहत्तौ दिवसो नवतिः अस्ति द्वादशमुहृत्तौ दिवसः, नास्ति द्वादशमुहर्ता रात्रिर्भवति । दितीये पासे अस्ति अष्टादशमुहत्तौ दिवस.. नारि। अष्टादशमुहर्ता रात्रिर्भवति. अस्ति द्वादशमहत रात्रि , नास्ति द्वादशमहत्तॊ दिवसो भवति । प्रथमे वा पण्मासे दितीये वा षण्मासे नास्ति पञ्चदशमहत्तों दिवसः, नास्ति पञ्चदशमहत्ता रात्रिर्भवति नान्यत्र रात्रिन्दिवानां वृद्धय वृद्धिभ्यां मुहन्तानां चयोपचये, नान्यत्र वा अनुपातगत्या । सू० ४। । प्रथपस्य प्राभृतम्य थिमं प्राभृतपाभृतं समाप्तम् ॥ १-१।।
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy