SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४३२ चन्द्र प्रज्ञप्तिसूत्रे 'तत्थ साम्प्रतममावास्या - पौर्णमासी प्रसङ्गमाश्रित्य पौर्णमास्यमावास्यावक्तव्यतामाह खलु इमाओ' इत्यादि । मूलम् - तत्थ खलु इमाओ बावट्ठि पुण्णमा सणीओ, बावहिं अमावासाओ पण्णत्ताओं । ता एएसि णं पंचहं संवच्छराणं पढमं पुण्णमाशिणि चंद्रे कंसि देसंसि जोयं जोएइ ? | ताजंसि णं देसंसि चंदे चरिमं बावहिं ण्णमासिणि जोए ताओ णं पुण्णमासिणिट्ठाणाओ मंडलं चउवीसेणं एएणं छेत्ता दुत्ती में भागे उवारणावत्ता एत्य णं चंदे पढमं पुण्णमासिणि जोएइ । ता एएसिणं पंच सवच्छरणं दोच्चं पुण्णमासिणि चंदे सि देसंसि जोयं जोएइ ? ता जंसि णं देसंति चंदे पढमं पुण्णमासिगिं जोड़ ताओ णं पुण्णमासिणिट्ठाणाओ मंडल चउब्बीसेणं सए में छेत्ता, दुत्तीस भागे उवाणावित्ता, एत्थ णं से चंदे दोच्चं पुण्णमसिणि जोएइ । ता एएसि णं पंचण्डं संवच्छरणं तच्च पुणमासिणिचंदे कंसि देसंसि जोयं जोएइ ? । ता जंसि णं देसंसि चंदे दोच्वं पुण्ण मासिणिं जोएइ ताओ णं पुण्णमासिणिडाणाओ मंडलं चउच्ची सेणं समृणं छेत्ता, दुत्तीसं भागे वारणावत्ता, एत्थ णं से चंदे तच्च पुण्णनासिणि जोएह ! ता एएसि णं पंच संवच्छरणं दुवालसमं पुण्णमासिणिं चंदे कंसि देसि जोएइ ? ता जंसि देसंसि चंदे तच्चं पुण्णमासिणि जोएइ ताओ पुण्णमा सिणिडाणाओ मंडलं चउव्दी सेणं सरणं छेत्ता दोणि अट्ठासी भागसए उवाइणावित्ता एत्थणं से चंदे दुवालसमं पुण्णमासिणि जोए । एवं खलु एएणं उवाएणं ताओ ताओ पुण्णमासिणिद्वाणाओ मंडलं चउव्वीसेणं समं छेत्ता तीस २ भागे उवाइणावत्ता तंसि तंसि देसंसि तं तं पुण्गमासिणिं चंदे जोएइ । ता एएसि णं पंचण्डं संवच्छराणं,चरमं बावट्ठि पुण्णमासिणि चंद कंसि देसि जोएइ ?, ता बुद्दीवस दीवस पाईण पडीणाययाए उदीर्णदाहिणायचाए जीवाए मंडलं चउव्वीसेणं सरणं छेत्ता दाहिणिल्लंस उन्भागमंडलसि सत्तावीसं चउन्भागे उवाइणावित्ता अट्ठावीस भागं वा छेत्ता अट्ठारसभागे उवाइणावित्ता तिहिं भागेहिं दोहि य कलाहिं पञ्चथिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं वाट्ठि पुण्णमासिगिं जोएइ || सूत्र ४ || छाया — तत्र खलु इमा द्वार्षाष्ट: पौर्णमास्यः, द्वाषष्टिरमावास्यः प्रज्ञप्ताः । तावत् एतेषां खलु पञ्चानां संवत्सराणां प्रथमां पौर्णमासीं चन्द्रः कस्मिन् देशे युनक्ति ? तावत्यस्मिन् खलु देशे चन्द्रः चरमां द्वाषष्ठि पोर्णमासीं युनक्ति तस्मात् खलु पोर्णमासी स्थानात् मण्डल चतुर्विशेन शतेन छित्वा द्वात्रिंशतं भागान् 'उवाइणित्ता' उपादाय अत्र खलु स चन्द्रः प्रथमां पौर्णमासीं युनक्ति तावत् एतेषां खलु पञ्चानां संवत्सराणं द्वितीयां पौर्णमासीं चन्द्रः कस्मिन् देशे युनक्ति ? तावत् यस्मिन् खलु देशे चन्द्रः प्रथमां पौर्णमासीं युनक्ति तस्मात् खलु पौर्णमासी स्थानात् मण्डलं चतुर्विशेन शतेन छित्त्वा द्वात्रिंशतं भागान् उपादाय, अत्र खलु स चन्द्रः द्वितीयां पौर्णमासों युनक्ति । तावत् एतेषां खलु पञ्चानां संवत्सराणां
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy