SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्तिसूत्रे च 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण सार्द्ध योगं युनक्ति ? । एवं गौतमेन प्रश्ने कृते भगवानाह-'ता एएसिणं' इत्यादि, 'ता' तावत् श्रूयताम्-'एएसिणं छप्पण्णाए णक्खत्ताणं' एतेषां खलु षट् पञ्चाशतो नक्षत्राणां मध्ये 'न किंपि तं' न किमपि तन्नक्षत्रं 'ज' यत् नक्षत्रं 'सया' सदा निरन्तरं प्रतिदिनमित्यर्थः ‘पाओ' प्रातः प्रभातसमये सूर्योदयवेलायां 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण साधू योगं युनक्ति, तथा 'नो' न किमपि तन्नक्षत्र यत् 'सया' सदा 'सायं' सायं सन्ध्याकाले सूर्यास्तसमये 'चंटेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योगं युनक्ति । तथा 'नो न किमपि तन्नक्षत्रं यत् 'सया' सदा 'दुहओ' द्विघातः प्रातः सायं वा 'पविसिय २' प्रविश्य २ चन्द्रमण्डले समाविश्य २ 'चंदेण सद्धि जोयं जोएइ' चन्द्रेण साधं योगं युनक्ति । किं सर्वथा न किमपि नक्षत्र सदा प्रातरादिसमये चन्द्रेण सह योगं युनक्ति ? नैवम्, तत आह-'नन्नत्थ' नान्यत्र 'दोहिं अभिई हिं' द्वाभ्यामभिजिद्भयाम् , द्वौ अभिजितौ मुक्त्वाऽन्यत् किमपि नक्षत्र सदा प्रातरादि समये चन्द्रेण सह योगं न युनक्तीति भावः । तत्रापि 'ता' तावत् 'एतेणं' एते खलु 'दो अभिई' द्वौ अभिजितौ अपि युगेयुगे 'पायचिय २' प्रातरेव प्रातरेव चोत्तालीसं २' चतुश्चत्वारिंशां २ चतुश्चत्वारिंशतमां चतुश्चत्वारिंशत्तमा 'अमावासं' अमावास्यामेव चन्द्रेण सह योगं 'जोएंति' युक्तं: कुरुतः, चतुश्चत्वारिंशत्तमाममावास्यामेव परिसमापयत इति भावः, किन्तु 'नो चेव णं' नैव खलु 'पुण्णमासिणिं' पौर्णमासीम्, परिसमापयत इति । ___अथ कथमेतद् ज्ञायते यत् प्रति युगमभिजिन्नक्षत्र सदैव प्रातः काले चतुश्चत्वारिंशत्तमांचतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगं युङ्क्त्वा परिसमापयतीति ? तत्राह-पूर्वाचार्योपदर्शितकरणवशात् ज्ञायते, तदेवाह-प्रथमं तिथ्यानयनार्थ करणगाथेयम् - "तिहिरासिमेव बवद्विभाइया सेसमेगसद्विगुणणं च । बावट्ठीए विभत्तं, सेसा अंसा तिहि समत्ती ॥१॥ छाया-तिथि राशिरेव द्वाषष्टिभाजितः शेषमेकषष्टि गुणनं च । ___द्वाषष्टया विभक्तं, शेषा अंशा तिथि समाप्तिः ॥१॥ इति अस्याः संक्षेपार्थः – 'तिहिरासिमेव' तिथिराशि रेवेति युगमध्ये ये चन्द्रमासा अतिक्रान्तास्ते तिथिराश्यानयनाथै त्रिंशता गुण्यन्ते, गुणिते यस्तिथिराशिर्जातः स एवेत्यर्थः 'बावद्विभाइया' द्वाषष्टिभाजितः, तस्य तिथि राशेषिष्टया भागो हियते, हृते च भागे 'सेस' यदवशिष्टं तस्य 'एगसट्ठिगुणणं' एकषष्टिगुणनम् एकषष्टया गुणकारः क्रियते गुणकारं कृत्वा 'बावटीएविभत्तं' द्वाषष्टया विभक्तं द्वाषष्ट्या भागो हरणीयः, हृते च भागे ये 'सेसा अंसा' शेषा अंशाः, ये अंशा उद्धरन्ति तत्परिमिता सा विवक्षिते दिने 'तिहिसमत्ती' तिथिसमाप्तिः विवक्षिततिथिसमाप्तिरवसेयेति करणगाथार्थः ॥१॥
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy