SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२८ चन्द्रप्रज्ञप्तिसूत्रे शतो नक्षत्राणां मध्ये 'तत्थ' तत्र 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां खलु 'छसया तीसा' षट्शतानि त्रिंशानि त्रिंशदधिकानि षट् शतानि 'सत्तद्विभागती सहभागाणं' सप्तषष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो' सीमाविष्कम्भः प्रोक्तः तेषां मध्ये ते णं दो' तौ द्वौ अभिजितौ ते द्वे अभिजिन्नक्षत्रे स्तः। तत् कथमित्याह इह एकैकस्याभिजितो नक्षत्रस्य सप्तषष्टि खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्बन्धिन एकविंशतिर्भागाश्चन्द्रयागयोग्यः सन्ति एकैकस्मिश्चभागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रिशता गुण्यते, जातानि षट् हातानि त्रिंशदधिकानि (६३० । तथा- 'तत्थ' तत्र अष्टाविंशतिनक्षत्रेषु मध्ये 'जे ते णक्खत्ता' यानि लानि नक्षत्राणि सन्ति 'जेसि णं' येषां खलु 'सहस्सं पंचुत्तरं' सहस्रं पञ्चोत्तरं पञ्चाधिकमेक सहस्रं (१००५) 'सत्तढिभागतीसइभागाणं' सप्तपष्टिभागत्रिंशद्भागानां 'सीमाविक्खभो' सीमाविष्कम्भोऽस्ति 'ते णं' तानि खलु 'वासर' द्वादश 'तं जहा' तद्यथा--तानि यथ – 'दो सयभिसया' द्वौ शतभिषजौ 'जाव' यावत् 'दो जेट्ठा' द्वे ज्येष्ठे। अत्र यावत्पदेन 'दो भरणीओ, दो अदाओ, दो अस्सेसाओ, दो साईओ' द्वे भरण्यौ, द्वे आर्दै द्वे अले थे, द्वे स्वाती, इत्येषां संग्रहः । एतेषां ह्रदशानामपि नक्षत्राणामर्द्धक्षेत्रत्वात् प्रत्येकं सप्तषष्टि विण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्बन्धिनः सार्धास्त्रयस्त्रिंशद्भागाः (३३॥) चन्द्रयोगयोग्याः, त्रिंशता गुण्यन्ते जातं पञ्चोत्तरं सहस्रम् (१००५) तथा 'तत्थ' तत्र तेषु अष्टाविंशति नक्षत्रेषु 'जे ते प्रक्खत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि णं' येषां खलु ‘दो सहस्सा दसुत्तरा' द्वे सहा दशोत्तरे दशाधिकसहस्रद्वयम् (२०१०) 'सत्तट्ठिभागतीसइभागाणं' सप्तषष्टि भाग त्रिंशद्भाभागानां 'सीमाविक्खंभो' सीमाविष्कम्भो भवति 'तेणं तीसं' तानि खलु त्रिंशत् , 'तं जहा' तद्यथा 'दो सवणा' द्वौ श्रवणौ, 'जाव' यावत् 'दो पुव्वासाढा' द्वे पूर्वाषाढे, यावत्पद संग्राह्याणि नक्षत्राणि-दो धनिटा' 'दो पुव्वाभदवया दो रेवई, दो अस्सिणी, दो कत्तिया, दो मिगसिरा' दो पुस्सा, दो मघा, दो पुव्वाफग्गुणीओ, दो हत्था, दो चित्ता, दो अणुराहा, दो मूला' इति, त्रिंशन्नक्षत्राणि यथा-द्वौ श्रवणौ २, द्वे धानेष्ठे ४, द्वे पूर्वाभाद्रपदे ६, द्वे रेवत्यौ, 'द्वे अश्चिन्यौ १०, द्वे कृत्तिके १२, द्वे मृगशिरसी १४, द्वौ पुष्यौ १६, द्वे मधे १८, पूर्वा फाल्गुन्यौ २०, द्वौ हस्तो २२, द्वे चित्रे २ ४ द्वे अनुराधे २६, द्वे मूले २८ द्वे पूर्वाषाढे ३८ इति एतानि त्रिंशन्नक्षत्राणि समक्षेत्राणि, तत एषां सप्तषष्टि खण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सम्ब न्धिनः परिपूर्णाः सप्तषष्टिभागाः (६७) प्रत्येकं चन्द्रयो योग्याः, तेन सप्तषष्टिस्त्रिंशता गुण्यते, जाते यथोक्ते दशोत्तरे द्वे सहस्र (२०१०)। तथा-'तत्थ तत्राष्टाविंशतिनक्षत्रेयु 'जे ते णक्यत्ता' यानि तानि नक्षत्राणि सन्ति 'जेसि गं' येषां खलु प्रत्येकं तिण्णिसहस्सा पण्णर सुत्तरा' त्रीणि सहस्राणि पंचदशोत्तराणि-पञ्चदशाधिकं सहस्रत्रयम् (३०१५) 'सत्तट्ठिभागती सइभागाणं' सतषष्टिभागत्रिंशद्भागानां 'सीमाविक्खंभो' सीमाविष्कम्भो भवति 'ते णं' तानि
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy